SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद १० सू० ६ संस्थाननिरूपणम् १९७ पंएसियस्स संखेज्जपएसोगादस्स' हे भदन्त ! परिमण्डलस्य खलु संस्थानस्य संख्येयप्रदेशिकस्य सख्येयप्रदेशावगाढस्य 'अचरिमस्स य चरिमाण य चरमंतपसाण य अचरमं तपसाण य' अचरमस्य च चरमाणाश्च चरमान्तप्रदेशानाश्च अचरमान्तप्रदेशानाञ्च मध्ये 'दव्वट्टयाए पएसट्टयाए दव्वद्वयएसट्टयाए कमरे कयरेर्हितो अप्पा वा बहुया वा, तुल्ला वा, विसेसा हिया वा ?' द्रव्यार्थ तया, प्रदेशार्थतया, द्रव्यार्थ प्रदेशार्थतया कतरेकतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् आह - 'गोयमा !' हे गौतम ! 'सच्चत्थोवे परिमंडलस्स संठाणस्स संखेज्जप एसियस्स संखेज्जपएसोगाढस्स दव्बट्टयाए एगे अचरिमे ' सर्वस्टोकम् - सर्वेभ्योऽल्पम् परिमण्डलस्य संस्थानस्य संख्येयप्रदेशिकस्य संख्येयप्रदेशावगाढस्य द्रव्यार्थतया एकम् एकत्वविशिष्टम् अचरमम् भवति, तदपेक्षया 'चरिमाई संखेज्ज - गुणाई' चरमाणि संख्येयगुणानि भवन्ति सर्वात्मना परिमण्डलसंस्थानस्य संख्येयप्रदेशात्मकत्वात् तदपेक्षया 'अचरमं चरमाणि य दोऽवि विसेसाहियाई' अचरमं चरमाणि च द्वयान्यपि समुदितानि विशेषाधिकानि भवन्ति, 'पएसहयाए सव्वत्थोवा परिमंडलस्त रांठाणस्स संखिज्जपएसियस्स संखेज्जपएसोगाढस्स चरसंतपएसा' प्रदेशार्थतया सर्वस्तोकाः परिमण्डलस्य , गौतम - हे भगवन् ! संख्यातप्रदेशी एवं संख्यातप्रदेशावगाढ के अचरम, रमाण, चरमान्तप्रदेश और अचरजान्तप्रदेश में से द्रव्य की अपेक्षा, प्रदेशों की अपेक्षा तथा द्रव्य और प्रदेशों की अपेक्षा कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? भगवान् - हे गौतम! संख्यातप्रदेशी एवं संख्यातप्रदेशों में अवगाढ परिमंडल संस्थान का द्रव्य की अपेक्षा एक 'अचरम' सब से कम है । उसकी 'अपेक्षा 'चरमाणि' संख्यातगुणा अधिक हैं, क्यों कि समग्ररूप से परिमंडल संस्थान संख्यात प्रदेशात्मक होता है । उसकी अपेक्षा अचरम और चरमाणि दोनों मिलकर विशेषाधिक हैं । प्रदेशों की अपेक्षा, संख्यातप्रदेशी एवं संख्यात" प्रदेशों में अवगाढ परिमंडल संस्थान के चरमान्तप्रदेश सब से कम हैं, उनकी શ્રી ગૌતમસ્વામી-હે ભગવન્ । સTMખ્યાત પ્રદેશી તેમજ સખ્યાત પ્રદેશાવગાઢના અચરમ, ચરમાણુ, ચરમાન્ત પ્રદેશ અને અચરમાન્ત પ્રદેશમાંથી દ્રવ્યની અપેક્ષાએ પ્રદેચેાની અપેક્ષાએ તથા દ્રવ્ય અને પ્રદેશાની અપેક્ષાએ કાણુ કાનાથી અલ્પ, ઘણા, તુલ્ય અથવા વિશેષાધિક છે ? શ્રી ભગવાન્ :-ડે ગૌતમ ! સંખ્યાત પ્રદેશી તેમજ સખ્યાત પ્રદેશેામાં અવગાઢ પરિમ‘ડેલ સંસ્થાનના દ્રવ્યની અપેક્ષાએ એક અગરમ બધાથી એ છે. તેની અપેક્ષાએ ચરમાણિ સંખ્યાતગણા અધિક છે, કેમકે સમગ્ર રૂપમાં પરિમંડલ સ ંસ્થાન સંખ્યાત પ્રદેશાત્મક હેાય છે. તેની અપેક્ષાએ અચરમ અને ચરમાણુ અન્ને મળી વિશેષાધિક છે, પ્રદેશાની અપેક્ષાએ સખ્યાત પ્રદેશી તેમજ સખ્યાત પ્રદેશમાં અવગાઢ પરિમ’ડલ સસ્થા
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy