SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १९५ प्रमेययोधिनी टीका पद १० सू. ६ संस्थाननिरूपणम् 'अचरमान्तप्रदेशाः' इति वा व्यपदिश्यते अपि तु नियमाद् नियमतः अनेकावयवा विभागात्मकत्वविवक्षायाम् 'अचरमं च चरमाणि च' इति व्यपदिश्यते प्रदेशविवक्षायान्तु 'चरमान्तप्रदेशाच, अचरमान्तप्रदेशाश्च' इति व्यपदिश्यते, ‘एवं जाव आयए' एवम्-असंख्पेयप्रदेशिका संख्येयप्रदेशावगाढपरिमण्डलसंस्थानोक्तरीत्या, यावत्-असंख्येयप्रदेशिकम् असंख्येयप्रदेशावगाढं वृत्तं, व्यस्रम् , चतुरस्रम् , आयतञ्चापि संस्थानं संख्येयप्रदेशावगाढं संख्येयप्रदेशिकपरिमण्डलसंस्थानवदेव 'नो 'चरमम्' नो 'अचरमम्' नो 'चरमाणि' नो 'अचरमाणि' नो 'चर: मान्तप्रदेशाः' नो 'अचरमान्तप्रदेशाः' इति वा व्यपदिश्यते अपि तु नियमतोऽनेकावयवाविभागात्मकत्वविवक्षायाम् 'अचरमं च चरमाणि च' इति व्यपदिश्यते, प्रदेशविवक्षायान्तु 'चरमान्तप्रदेशाश्च अचरमान्तप्रदेशाश्च' इति व्यपदिश्यते । गौतमः पृच्छति-'परिमंडले णं भंते ! संठाणे अणंतपएसिए संखिज्जपएसोगाढे किं चरमे पुच्छा' हे भदन्त ! परिमण्डलं खल संस्थानम् अनन्तप्रदेशिकम् संख्येयप्रदेशाचगाढं कि 'चरमम्' इति ? किं वा 'अचरमम्' इति? किं वा 'चरमाणि' इति किं वा 'अचरमाणि' इति ? किं वा 'चरमान्तप्रदेशाः' इति ? किं वा 'अचरमान्तप्रदेशाः, इति व्यपदिश्यते ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! प्रदेश अथवा अचरमान्तप्रदेश नहीं कहा जा सकता , अपि तु नियम से अनेक अवयवाविभागात्मकत्व की विवक्षा से 'अचरम-चरमाणि' कहलाता है। प्रदेशों की विवक्षा करने पर 'चरमान्तप्रदेश और अचरमान्तप्रदेश' कहा जाता है। इसी प्रकार आयत संस्थान तक समझना चाहिए, अर्थात् असंख्यातप्रदेशी और असंख्यातप्रदेशावगाढ परिमंडल संस्थान के समान ही वृत्त, व्यस्त्र, चतुरस्र, और आयत संस्थान की वक्तव्यता भी समझ लेनी चाहिए। गौतम-भगवन् ! अनन्तप्रदेशी और संख्यातप्रदेशों में अवगाढ परिमंडल संस्थान क्या चरम है या अचरम है ? चरमाणि है अथवा अचरमाणि है ? चर. मान्तप्रदेश है अथवा अचरमान्तप्रदेश है ? भगवान्-हे गौतम ! जैसे संख्यातप्रदेशी और असंख्यातप्रदेशी एवं संख्या અચરમાન્ત પ્રદેશ નથી કહી શકાતા, પણ નિયમથી અનેક અવયવાવિભાગાત્મકત્વની વિવિક્ષાથી અચરમં–ચરમાણિ કહેવાય છે. પ્રદેશની વિવક્ષા કરતાં અરમાન્ત પ્રદેશ અને અચરમાન્ત પ્રદેશ હેવાય છે. એ જ પ્રકારે આયત સ સ્થાન સુધી સમજી લેવું જોઈએ અર્થાત અસ ખ્યાત પ્રદેશ અને અસંખ્યાત પ્રદેશાવગાઢ પરિમંડલ સંસ્થાના સમાન જ વૃત્ત,વ્યસ, ચતુરસ અને આયત સ સ્થાનની વક્તવ્યતા પણ સમજી લેવી જોઈએ, શ્રી ગૌતમસ્વામી-હે ભગવન્! અનન્ત પ્રદેશ અને સંખ્યાત પ્રદેશોમાં અવગાઢ પરિમંડલ સંસ્થાન શુ ચરમ છે અગર અચરમ છે? ચરમણિ છે અથવા અચરમાણિ છે? અરમાન્ત પ્રદેશ છે અથવા અચરમાન્ત પ્રદેશ છે? શ્રી ભગવાન --હે ગૌતમ! જેવુ સખ્યાત પ્રદેશ અને અસંખ્યાત પ્રદેશી તેમજ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy