SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १९३ प्रमेयबोधिनी टीका पद १० सू. ६ संस्थाननिरूपणम् संख्येयप्रदेशिकस्य संख्येयप्रदेशावगाढस्य वृत्तस्य व्यवस्य चतुरस्त्रस्य आयतस्य च संस्थान. स्यापि नो चरमत्वव्यपदेशः नो वा अचरस्त्यव्यपदेशः, नो 'चरमाणि' इति वा व्यपदेशा, नो 'अधरमाणि' इति वा व्यपदेशः, नो 'चरमान्तप्रदेशा' इति वा व्यपदेशः, नो वा 'अचरमान्तप्रदेशाः' इति व्यपदेशो भवति, किन्तु अनेकावयवाविभागात्मकत्वविवक्षायाम् 'अचरम च चरमाणि च' इति व्यपदेशो भवति, प्रदेशविरक्षायान्तु 'चरसान्तप्रदेशाश्च अचरमान्तपदेशाश्च' इति व्यपदेशो भवतीति भावः, गौतमः पृच्छति-'परिमडले णं भंते ! संठाणे असंखे. ज्जपएसिए संखेज्जपएसोगाढे किं चरमे, अचरमे, पुच्छा ?' हे भदन्त ! परिमण्डलं खलु संस्थानम् असंख्येयप्रदेशिकं संख्येयप्रदेशावगाढं किं 'चरमम्' इति व्यपदिश्यते ? किं वा 'अचरमम ?' इति किं वा 'चरमाणि' इति ? किं वा 'चरमान्तप्रदेशाः' इति ? किं वा 'अचरमान्तप्रदेशाः' इति वा व्यपदिश्यते ? इति पृच्छा, भगवान् आह-'गोयमा ! हे गौतम ! असंखेजपएसए संखेज्जपएसोगाढे जहा संखेज्जपएसिए' असंख्येयप्रदेशिकं संख्येयप्रदेशावगाढं परिमण्डलस्थानं यथा संख्येयप्रदेशिकं संख्येयप्रदेशावगाढं परिमण्डलसंस्थान में अवगाढ परिमंडल संस्थान की ही भांति वृत्त व्यस्र, चतुरस्र और आयत संस्थान भी चरस, अचरम, चरमाणि, अचरमाणि, चरमान्तप्रदेश और अचरमा. न्तप्रदेश नहीं कहा जा सकता, किन्तु अवयवों के अविभागात्मकत्व की विवक्षा की जाय तो 'अचरम और चरमाणि' कहा जा सकता है और यदि प्रदेशों की विवक्षा की जाय तो 'चरमान्तप्रदेश और अचरमान्तप्रदेश' कह सकते हैं। __ गौतमस्वामी हे लगवान् ! संख्यातप्रदेशों में अवगाढ असंख्यातप्रदेशी परिमंडल संस्थान क्या चरस है अथवा अचरम है ? चरमाणि है अथवा अचरमाणि है ? चरमान्तप्रदेश है अथवा अवरमान्तप्रदेश है। भगवान्-हे गौतम ! संख्यातप्रदेगों में अवागाढ असंख्यातप्रदेशी परिमंडल संस्थान की वक्तव्यता वैसी ही समझना चाहिए जैसी संख्यातप्रदेशी પ્રદેશમાં અવગાઢ પરિમડલ સંસ્થાનની જ જેમ વૃત્ત, વ્યસ, ચતુરસ અને આયત સંસ્થાન પણ ચરમ-અચરમ–ચરમાણિ-અચરમાણિ–ચરમાનત પ્રદેશ અને અચરમાન્ત પ્રદેશ નથી કહેવાતા પરંતુ અવયના અવિભાંગાત્મકની વિવક્ષા કરાય અચરમ અને ચરમાણિ કહી શકાય છે, અને યદિ પ્રદેશની વિવક્ષા કરાય તે ચરમાન્ત પ્રદેશ અને અચમાન્ત પ્રદેશ કહી શકાય છે. શ્રી ગૌતમસ્વામી - હે ભગવાન ! સંખ્યાત પ્રદેશમાં અવગાઢ અસંખ્યાત પ્રદેશ પરિમંડલ સ સ્થાન શું ચરમ છે અથવા અચરમ છે? ચરમાણિ છે અથવા અચમાણિ છે? અરમાન્ત પ્રદેશ છે, અથવા અચરમાન્ત પ્રદેશ છે? શ્રી ભગવાન – ગૌતમ! સંખ્યાત પ્રદેશમાં અવગાઢ અસંખ્યાત પ્રદેશી પરિ. મંડલ સંસ્થાનની વક્તવ્યતા તેવીજ સમજવી જોઈએ જેવી સંખ્યાત પ્રદેશી તેમજ - प्र० २५
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy