SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे चरमौ चावक्तव्यश्च इति व्यपदिश्यते, 'सिय चरिमाई य अचरिमाई य अब तव्ययाई य २६' स्यात् कदाचित् 'चरमी चाचरमौ चाबक्तव्यौ च' इति व्यपदिश्यते अष्टप्रदेशिकः स्कन्धः इति भावः । 'संखेज्जपएसिए असंखेजपएसिए अर्णतपरसिए खंधे जहेब अपएसिए तदेव पत्तेयं भाणियव्यं' संख्येयप्रदेशिका, असंख्येयप्रदेशिकः अनन्तप्रदेशिकः स्कन्धो यथैवाष्टप्रदेशिक स्कन्ध उक्तस्तथैव प्रत्येक भणितव्यः, 'अथ सर्वेपी संग्रहगाथा आह-"परमाणुम्मि य तइओ पढमो तइओ य होंति दुपएसे । पढमो तइओ नवमो एक्कारसमो व तिपएसे ॥१॥ परमाणौ च तृतीयः, प्रथमस्तृतीयश्च भवतो द्विप्रदेशे । प्रथम स्तृतीयो नवम एकादशश्च त्रिप्रदेशे ।।१।। 'पढमो तइओ नवमो दसमो एकारसो र वात्समो ! भंगा चउप्पएसे तेवीसइमो य बोद्धब्बो ॥२॥ प्रथमस्तृतीयो नमो दशम एकादशश्च द्वादशः। मगाश्चतुष्प्रदेशे त्रयोविंशश्च बोद्धव्यः ||२|| पढमो तइओ सत्तमनबदस इक्कारवार तेरसमो । तेवीस चउव्वीसो पणवीसइमो य पंचमए ॥३॥ प्रथमस्वतीयः सप्तमनवम दशमैकादश द्वादशत्रयोदशः। ज्योविंशचतुर्दिश पञ्चविंशश्च __संख्यातप्रदेशी, असंख्यातप्रदेशी और अनन्तप्रदेशी कंध की प्ररूपणा अष्टप्रदेशी स्कंध के समान ही कह लेना चाहिए । अब उक्त सभी का संग्रह करने वाली गाथाएं कहते हैं परमाणु में पूर्वोक्त छब्बीस भंगों में से तीसरा भंग पाया जाता है । द्विप्रदेशी स्कंध में प्रथम और तृतीय भंग पाये जाते हैं । त्रिप्रदेशी स्कंध में प्रथम, तृतीय, नौवां और ग्यारहवां भंग पारा जाता है ॥१॥ चौप्रदेशी स्कंध में प्रथम, तीसरा, नौवां, दशा, ग्यारहवां, बारहवां और तेईसवां भंग पाया जाता है ॥२॥ पंचप्रदेशी स्कंध में प्रथम, तीसरा, सातवां, नौवां, दशा, ग्यारहवां, बारहवां, तेरहवां, तेईसवां, चौवीलकां और पच्चीसवां भंग पाया जाता है ॥३॥ - સખ્યાત પ્રદેશી, અસંખ્યાત પ્રદેશ અને અનન્ત પ્રદેશી કન્યની પ્રરૂપણું અષ્ઠ પ્રદેશી સ્કન્ધની સમાનજ કહેવી જોઈએ. હવે કહેલા બધાને સ હું કરવાવાળી ગાથાઓ बई छ. પરમાણુમાં પૂર્વોક્ત છવીસ ભંગમાથી ત્રીજો ભાગ મળી આવે છે. ક્રિપ્રદેશી સ્કન્દમાં , પ્રથમ અને તૃતીય ભ ગ મળી આવે છે. ત્રિપ્રદેશી અન્યમાં પ્રથમ-તૃતીય-નવમો અને અગીયારમો ભંગ મળી આવે છે કે ૧ . यौप्रदेशी २४न्यमा प्रथम, नीम, नवमी, शमी, मायारभी, भाभी, तेरी, ભંગ મળી આવે છે ૨ ! __पंय अशी २४न्धमा प्रथम,तृतीय, सातमी, नवमी, शमी, मायामी, मारमा તેરમે, તેવીસમે વીસમે અને પચીસમે ભાગ પ્રાપ્ત થાય છે. તે ૩ છે
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy