SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १७० प्रज्ञापना कारणात् उक्ता भङ्गाः संभवन्ति इति, गौतमः पृच्छति-'अट्टपएसिए णं भंते ! खंघे पुच्छा' हे भदन्त ! अष्टप्रदेशिकः खलु स्कन्धः किं चरमो भवति ? किं वा अचरमो भवति ? किं वा अवक्तव्यो भवति ? इत्यादिरीत्या पडूविंशति भङ्गालापः कर्तव्यः इति पृच्छा, भगवान् आह'गोयमा !' हे गौतम ! 'अट्ठपएसिए खंधे सिय चरमे १' अष्टप्रदेशिकः स्कन्धः स्यात् कदाचित् , 'चरमः' इति व्यपदिश्यते पट्प्रदेशिकः सप्तप्रदेशिक स्कन्धयत् , 'नो अचरमे २' नो अचरमः इति व्यपदिश्यते, 'सिय अवत्तव्वए ३' अष्टप्रदेशिकः स्कन्धः स्यात्कदाचित् 'अवक्तव्यः' इति व्यपदिश्यते, 'नो चरमाई ४ नो 'चरमाणि' इति व्यपदिश्यते, 'नो अचरमाई ५' नो 'अचरमाणि' इति वा व्यपदिश्यते, नो अवत्तव्ययाई ६ नो 'अवक्तव्यानि' इति व्यपदिश्यते, 'सिय चरिमे य अचरिमे य ७' अष्टप्रदेशिकः स्कन्धः स्यात्कदाचित् 'चरमश्चाचरमश्च' इति व्यपदिश्यते, 'सिय चरिमे य अचरिमाई य ८' अष्टप्रदेशिका स्कन्धः स्यात्-कदाचित् 'चरमश्चाचरमौ च' इति व्यपदिश्यते 'सिय चरिमाइं च अचरिमे य ९' अष्टप्रदेशिकः स्कन्धः स्यात् कदाचित् 'चरमौ चाचरमश्च' इति व्यपदिश्यते 'सिय चरमाइं य अचरमाई य १०' स्यात्-कदाचित् 'चरमौ चाचरमौच' इति व्यपदिश्यते, 'सिय गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! अष्टप्रदेशी स्कंध क्या चरम है, अचरम है अथवा अवक्तव्य है ? इत्यादि छन्दील भंगों को लेकर प्रश्न करना चाहिए। ___ भगवान् उत्तर देते हैं-हे गौतम ! अष्टप्रदेशी स्कंध कथंचित् 'चरम' कहा जाता है, जैसे लप्तप्रदेशी स्कंध । उसे 'अचरल' नहीं कहा जा सकता । वह कथंचितू अवक्तव्य कहा जाता है । उसे 'चरमाणि' नहीं कह सकते, 'अचरमाणि' भी नहीं कह सकते । 'अवक्तव्यानि' भी नहीं कह सकते । अष्टप्रदेशी स्कंध को कथंचित् 'चरम-अचरम' कहा जा सकता है। उसे 'चरम-अचरमौ' कहा जा सकता है, कथंचित् 'चरमो-अचरम' भी कहा जा सकता है। कथंचितू'चरमो-अचरमौ' भी कहते हैं। कथंचित् 'चरम-अवक्तव्य' भी कह सकते हैं। - શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-હે ભગવદ્ ! અષ્ટપ્રદેશી સ્કન્ધ શું ચરમ છે. અચરમ છે? અથવા અવક્તવ્ય છે? ઈત્યાદિ છવીસ ભાગોને લઈને પ્રશ્ન કરવા જોઈએ. __श्री मावान् उत्त२ माघे छे-डे गौतम ! अष्टप्रदेशी २४५ ४थायित् 'चरम' ४७ २४ाय छ, रेभ सत प्रदेशी २४५. मेन 'अचरम नथी ४ी शात ते ४थयित् भवxतव्य ४उपाय छे, 'चरमाणि' नथी ४ात 'अचरमाणि' ५ए नयी ४४ी शता. 'अवक्तव्यानि पर नथी ही ता. मष्ट प्रदेशी अन्धन ४थयित् 'चरम-अचरम, ही शय छे. तेने 'चरम-अचरमौ' ही २४य छ, ४थायित् 'चरमौ-अचरम' ५ ४डी शय २. ४यित् 'चरमौ-अचरमौ' ही ४ाय छ, ४थयित् 'चरम-अवक्तव्य' ५] डी श शे. भारित 'चरम-सवक्तल्यौ' भष्य ही शाय , यायित 'घरमौ अवतन्यौ' Hey
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy