SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद १० सू० ५ द्विप्रदेशादिस्कन्धस्य चरमाचरमत्वनिरूपणम् १६५ माणि अचरमाणि ४, अथ चरमावक्तब्ययोश्चतुर्भङ्गी-१ चरमम् अवक्तव्यम् चरमम् अवक्तव्यानि २, चरमाणि अवक्तव्यम् ३, चरमाणि अवक्तव्यानि, अथ अचरसावक्तव्योश्चतुर्भङ्गीअचरमम् अवक्तव्यम् १, धचरमम् अवक्तव्यानि २, अचरमाणि अवक्तव्यम् ३, अचरमाणि अवक्तव्यानि ४, अथ त्रिकसंयोगे अष्टौ भङ्गाः-चरमम् अचरमम् अवक्तव्यम् १, चरमम अचरम अवक्तव्यानि २ चरमम् अचरमम् अवक्तव्यम् ३, चरमम् अचरमाणि अवक्तव्यानि ४ चरमाणि अचरमम् अवक्तव्यम् ५, चरमाणि अचरमम् अवक्तव्यानि ६, चरमाणि अचरमाणि अवक्तव्यम् ७ चरमाणि अचरमाणि अवक्तव्यानि ८ इति सर्वे २६ पडविंशति भङ्गा भवन्ति, अथ स्थापनाः-१-०२-०० ३-०४-००० ५-०० ० ६-०००० ७-: : ८-०००० ९-०००० १०-०००० ११-००० १२- . ० . ° १३-००००० १४-०००००१५-०० १६-००००० १७-००००० १८-०००० . १९ चौभंगी यां हैं-(१) चरम-अचरम (२) चरम-अचरमाणि (३) चरमाणि-अचरम (४) चरमाणि-अचरमाणि, चरम-अवक्तव्य की चौभंगी-(१) चरमअवक्तव्य (२) चरम-अवक्तव्यानि (३) चरमाणि-अवक्तव्य (४) चरमाणि-अवक्तव्यानि, अचरम-अवक्तव्य की चौरंगी-(१) अचरम-अवक्तव्य (२) अचरमअवक्तव्यानि (३) अचरमोणि-अवक्तव्य (४) अचरमाणि-अवक्तव्यानि । त्रिक संयोग के आठ अंग-(१) चरम-अचरम-अवक्तव्य (२) चरस-अचरम-अवक्तव्यानि (३) चरम-अचरमाणि-अवक्तव्य (४) चरम-अचरमाणि-अवक्तव्यानि . (५) चरमाणि-अचरम-अवक्तव्य (६) चरमाणि-अचरम-अवक्तव्यानि । (७) चरमाणि-अचरमाणि-अवक्तव्य (८) चरमाणि-अचरमाणि-अवक्तव्यानि ।ये सब मिलकर छब्बीस भंग हैं । स्थापनाएं इस प्रकार हैं-१-०२-००३-०४०००५-० ६.००००७-: ८.००००९-०००० १०-०००० ११-००० माणि (3) चरमाणि अचरम (४) चरमाणि अचरमाणि, २२म अवतव्यनी यी ना-१) यरम-मवतव्य (२) यरम अवतव्यानि (3) चरमाणि अवक्तव्य (४) चरमाणि अवक्तव्यानि. अयरम मवतव्यनी न्योली (१) मान्य२म परतव्य (२) मयरम भवतव्यानि. (૩) અચરમાણિ અવક્તવ્ય (૪) અચરમાણિ અવક્તવ્યાનિ. ત્રિક સ રોગના આઠ સંગ(१) २२म-मयरभ-मवतव्य (२) २२भ-अयरभ अवतव्यानि (3) य२म-मयरमाण म. तव्य (४) २२म मयरमाणु-मतव्याान (५) य२भा-मयरम-मत०५ (6) यरमाणि भन्यरभ-मवतव्यानि (७) २२मारा-मयरमा-मवतव्य (८) यरमाणि-मयरमाणि અવક્તવ્યનિ એ બધા મળીને છવ્વીસ ભ ગ છે स्थापनाया या शत छ-१-०२-००३-०४-००० ५-° 8 -००००७-28 ८०००००६-०००० १०-००० ११-०००० १३-००००० १४-००००० १५-०००
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy