SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ૨૪૮ प्रापनासूत्रे इति व्यपदिश्यते, 'सिय चरमे य अवत्तव्बए य ११! पञ्चप्रदेशिकः स्कन्धः स्यात्-कदाचित् , 'चरमश्च अवक्तव्यश्च' इति व्यपदिश्यते, तथादि यदा किल पञ्चप्रदेशिकः स्कन्धो वक्ष्यमाणाष्टादशस्थापना१८रीत्या समश्रेण्या विश्रेण्या च त्रिषु आकागप्रदेशेषु अवगाहते तत्र द्वौ द्वौ परमाणू समश्रेण्या व्यवस्थितयोराकाशप्रदेशयोत ते, एकः परमाणुस्तु विश्रणिस्थो. वर्तते तदा चत्वारः परमाणवो द्विप्रदेशावगादित्वात् द्विप्रदेशावगाढ द्विप्रदेकिस्कन्धवत् 'चरमः' इति, एकश्च परमाणुः विश्रेणिस्थोऽवक्तव्यो भवति इति तत्समुदायात्मकः पञ्चप्रदेशिकस्कन्धोऽपि, चरमश्थावक्तव्यश्च' इति व्यपदिश्यते, 'सिय चरमे य अवत्तव्ययाई य १२' पश्चप्रदेशिकस्कन्धः, स्यात्-कदाचित् 'चरमश्च अवक्तौ च' इति व्यपदिश्यते तथाहि यदा पञ्चप्रदेशिकः स्कन्धो वक्ष्यमाणैकोनविंशस्थापनारीत्या समश्रेण्या विश्रेण्या च चतुर्यु आकाशप्रदेशेषु अवगाहते तत्र द्वौ परमाणू समश्रेण्या व्यवस्थितयोः द्वयोराकागप्रदेशयोर्वते ते अवक्तव्य' कहा जाता है, क्योंकि जब कोई पंचप्रदेशी कंध आगे कही जाने वाली अठारहवीं स्थापना के अनुसार समश्रेणी और विश्रेणी से तीन आकाश प्रदेशों में अवगाढ होता है, उनमें से दो-दो परमाणु समश्रेणी में स्थित दो आकाश प्रदेशों में रहते हैं और एक परमाणु विश्रेणी में स्थित होता है, तब चार परमाणु दिप्रदेशावगाढ होने से, द्विप्रदेशावगाही द्विप्रदेशी स्कन्ध के समान 'चरम' है, और विश्रेणी में स्थित एक परमाणु अवक्तव्य होता है । अतएव उनका समूह पंचप्रदेशी स्कंध भी 'चरम-अवक्तव्य' कहलाता है। पंचप्रदेशी स्कंध 'कथंचित् चरम-अवक्तव्यानि' है, क्योंकि जय पंचप्रदेशी स्कंध आगे कही जाने वाली उन्नीसवीं स्थापना के अनुसार समश्रेणी और विश्रेणी से चार आकाशप्रदेशों में अवगाहन करता है, उनमें से दो परमाणु समश्रेणी में स्थित दो आकाशप्रदेशों में रहते हैं और एक परमाणु विश्रेणी में थे ५२भा॥Y 'अचरमौ' थाय छे. मधान समूहभूत ५२ अशी २४.५ 'चरमौ-अचरमौ हैपाय छ, पय अशी २४४थयित् २२भ-अवक्तव्य उपाय छ, म ज्यारे ५५ પ્રદેરી સ્કન્ધ આગળ કહેવાશે તે અઢારમી સ્થાપનાના અનુસાર સમશ્રેણી અને વિશ્રેણીથી ત્રણ આકાશ પ્રદેશમાં અવગાઢ થાય છે, તેમાંથી બે-બે પરમાણુ સમશ્રેણીમાં સ્થિત બે આકાશ પ્રદેશમાં રહે છે અને એક પરમાણુ વિશ્રેણીમાં સિથત થાય છે, ત્યારે ચાર ५२मार द्विप्रशाद खापायी, विशावाही विधी २४न्धना समान 'चरम' छे અને વિશ્રેણીમા સ્થિત એક પરમાણુ અવક્તવ્ય થાય છે. તેથી જ તેમના સમૂહ પંચ अशी २४५ ५ 'चरम अवक्तव्य ४वाय छे. પંચ પ્રદેશી સ્કન્ધ કથંચિત્ ચરમ-અવક્તવ્યનિ છે, કેમકે જ્યારે પંચ પ્રદેશી સ્કન્ધ આગળ કહેલી એગણીસમી સ્થાપનાના અનુસાર સમશ્રેણી અને વિશ્રેણી થી ચાર આકાશ પ્રદેશમાં અવગાહન કરે છે, તેમાંથી બે પરમાણુ સમશ્રેણીમાં સ્થિત બે આકાશ પ્રદેશોમાં
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy