SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे १४४ किल चतुष्प्रदेशिकः स्कन्धो वक्ष्ययाण द्वादशस्य.पनारीत्या १२ चतुएं आकाशप्रदेशेषु अवगाहते तात्रयः परमाणवः समश्रेण्या व्यवस्थितेपु त्रिपु आकाशप्रदेशेषु वर्तन्ते, एकः परमाणुस्तु विश्रेण्या व्यवस्थिते आकाशप्रदेशे वर्तते तदा समश्रेण्या व्यवस्थितेषु त्रिपु परमाणुपु मध्ये आद्यन्तौ परमाणू पर्यन्तवर्तित्वात् चरमौ भवतः मध्यमस्त्वचरमो भवति, विश्रेणिस्थश्व चरमाचरमशब्दाभ्यां वक्तुमशक्यत्वात् अवक्तव्यो भवति, इति तत्त्रयात्मकश्चतुप्प्रदेशिक स्कन्धोऽपि: 'चासौ च अचरमश्च अवक्तव्यश्च' इति व्यपदिश्यते इति भावः, 'सेसा भंगा पडिसे हेयव्या' गेपाः उक्तावशिष्टा सर्वे भङ्गाः प्रतिपेद्धव्याः प्रागुक्तयुक्तेः, वक्ष्य ते च-'पढमो तइओ नवमो दसमो ईकारसमो य वारसमो । भंगा चटप्पएसे तेवीयइयो य बोद्धचो ॥ १॥ प्रथम स्ततीयो नवमो दशम एकादशश्च द्वादशः । भगाश्चतुष्प्रदेशे ज्योविंशश्च योद्धव्यः ॥ १॥ इति,। गौतमः पृच्छति-'पंचपएसिए णं भंते ! खंधे पुच्छा' हे भदन्त ! पञ्चप्रदेशिकः खलु स्कन्ध किं चरमो भवति ? किं वा अचरमो भवति ? किं वा अवक्तव्यो भवति ? इत्यादि रीत्या चौपदेशी स्कंध आगे कही जाने वाली वारहवीं स्थपना के अनुसार चार आकाशप्रदेशों में अवगाहन करता है और उनमें से तीन परमाणु समश्रेणी में रिथत तीन आकाशप्रदेशों में अवगाढ होते हैं और एक परमाणु विश्रेणी में स्थित आकाशप्रदेश में रहता है, तब समश्रेणी में स्थित तीन परमाणुओं में से आदि और अन्त के परमाणु पर्यन्तवर्ती होने के कारण चरम होते हैं और बीच का परमाणु अचरत होता है। विश्रेणी में स्थित एक परमाणु चरम अथवा अचरम कहलाने योग्य न होने से अवक्तव्य होता हैं । इस प्रकार समन चौमदेशी स्कंध 'चरमो-अचरम-अवक्तव्य' कहलाता है । इन अंगों के सिवाय शेष सव भंगों का निषेध करना चाहिए। आगे कहेंगे-"चतुष्प्रदेशी स्कंध में प्रथम, तृतीय, नवम, दशन, एकादश, द्वादश और तेईसवां भ ग पाया जाता है।" . श्रीगौतमस्वामी ! प्रश्न करते हैं-हे भगवन् ! पंचप्रदेशी स्कंध क्या चरम સાર ચાર આકાશ પ્રદેશોમાં અવગાહન કરે છે અને તેમનામાં પણ ત્રણ પરમાણુ સમશ્રેણમા સ્થિત ત્રણ આકાશ પ્રદેશમાં અવગાઢ થાય છે અને એક પરમાણુ વિશ્રેણીમાં સ્થિત આકાશ પ્રદેશમાં રહે છે, ત્યારે સમશ્રેણીમાં સ્થિત ત્રણ પરમાણુઓમાંથી આદિ અને અન્તના પરમાણુ પર્યન્તવતી હોવાને કારણે ચરમ હોય છે અને વચલા પરમાણુ અચરમ હેાય છે. વિશ્રેણમા સ્થિત એક પરમાણુ ચરમ અથવા અચરમ કહેपाया योग्य न पायी गवतव्य थाय छे. ये रीते समय न्यौप्रदेशी ४५ 'चरमौअचरम-अवक्तव्य' ४उवाय छ, म सगाना सिवाय माहीना या समाना निषेध ४२॥ જોઈએ. આગળ કહેશે-ચતુષ્પદેશી સ્કન્દમાં પ્રથમ તૃતીય નવમ–દશમ એકાદશ દ્વાદશ અને તેવીસ ભ ગ મળી આવે છે” શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન્! પંચ પ્રદેશી સ્કન્ધ શું ચરમ છે.
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy