SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका पद १० सू ३ अलोक्रादि चरमाचरमगताल्पवहुत्वनिरूपणम् १११ चरमंतपएसा य अचरमंतपएसा य दोवि विसेसाहिया' लोकस्य चालोकस्य च चरमान्तप्रदेशाश्चाचरमान्तप्रदेशाश्च द्वयेऽपि समुदिता विशेषाधिका भवन्ति, तेभ्योऽपि-'सव्वदव्या विसेसाहिया' सर्वद्रव्याणि विशेषाधिकानि भवन्ति, तथा च लोकालोकचरमाचरमान्तप्रदेशेभ्यः सर्वद्रव्याणां विशेषाधिकत्वं भवति, अनन्तानन्तसंख्यकानां जीवानाम् एवम् परमाण्वादीनामनन्तपरमाण्वात्मक स्कन्धपर्यन्तानां प्रत्येकानन्तसंख्यानां पृथक् पृथक् द्रव्यत्वात्', तेभ्योऽपि 'सव्वपएसा अणंतगुणा' सर्वप्रदेशा अनन्तगुणा भवन्ति, तेभ्योऽपि-'सयपज्जवा अणंतगुणा' सर्चपर्यवाः अनन्तगुणा भवन्ति, प्रतिप्रदेशं स्वपरभेद भिन्नानां पर्यायाणामनन्तत्वात् ।। सू० ३॥ मूलम्-परमाणुपोग्गले पं भंते ! किं चरिमे १ अचरिमे २ अवत्तवए ६, चरमाइं ४ अचरमाइं ५ अवत्तव्क्याइं ६ उदाहु चरिमे य, अचरिमे य ७, उदाहु चरमे य अचरमाइं ८, उदाहु चरमाइं अचरमे य ९, उदाहु चरिमाइं च अचरसाइं च १०, पढमा चउभंगी ! उदाहु चरिमे य अवत्तव्यए य ११ उदाहु चरमे य अवत्तव्वयाइं च १२ उदाहु चरमाइं च अवत्तदए य १३, उदाहु चरसाइंच अवत्तवयाइं च १४, वीया चउभंगी ! उदाहु अचरिभे य अवत्तव्वए य १५, उदाहु अचरमे य अवत्तव्ययाइं व १६, उदाहु अचरमाइं य अवत्तव्वए य १७, उदाह अचरमाइं य अवत्तव्वयाइं च १८, तइया चउभंगी ! उदाहु चरसे य के चरमान्तप्रदेश और अचरमान्तप्रदेश दोनों मिल कर विशेषाधिक हैं । उनकी , अपेक्षा सब द्रव्य विशेषाधिक हैं, अर्थात् लोक और अलोक के चरम और अचरमप्रदेशों की अपेक्षा सब द्रव्य मिलकर विशेषाधिक हैं, क्योंकि अनन्तानन्तसंख्यक जीव, परमाणु, अनन्त परमाणुओं तक के बने हुए स्कंध, सब अलग -अलग भी अनन्त-अनन्त हैं और वे सभी द्रव्य हैं । सव द्रव्यों की अपेक्षा भी-सब प्रदेश अनन्तगुणा हैं और सब प्रदेशों की अपेक्षा सर्व पर्याय अनन्तगुणा हैं, क्योंकि प्रत्येकप्रदेश के स्व-पर पर्याय अनन्त हैं ॥०३॥ અપેક્ષાએ લેક અને અલકના ચમાન્ત પ્રદેશ અને અચરમાન્ત પ્રદેશ બને મળીને વિશેષાધિક છે, એમની અપેક્ષાએ બધા દ્રવ્ય વિશેષાધિક છે, અર્થાત્ લેક અને અલકના ચરમ અને અચરમ પ્રદેશોની અપેક્ષાએ બધા દ્રવ્ય મળીને વિશેષાધિક છે. કેમકે અનન્તાનઃ સ ખ્યક જીવ, પરમાણું અનન્ત પરમાણુઓ સુધીના બનેલા સકન્દ, બધા અલગઅલગ પણ અનન્ત અનન્ત છે અને તે બધા દ્રવ્યોની અપેક્ષાએ પણ બધા પ્રદેશ અનન્તગણુ છે અને બધા પ્રદેશોની અપેક્ષાએ સર્વપર્યાય અનન્તગણ છે, કેમકે પ્રત્યેક પ્રદેશના - ૬ स्प५२. पर्याय अनन्त छे. ॥ २० ॥
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy