SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ .... mmm. - - - - - प्रमैयद्योतिका टीका प्र.३ उ.३ सू. ११४ चन्द्रविमानवाहकदेवसंख्यादिनि० ९७७ धुरस्वरहराणाम्, तत्र-जाम्बूनदमयं सुवर्णवत् विमलं, घनं मण्डलं यस्य तत् वज्रमयलालाभिललितं-श्रुतिसुखं ताडनं यस्य तत् नानारत्नमणिमय्यः पार्श्ववर्तिन्योघण्टा यस्य तत् एवंविधं रत्नमयोतिर्यग्वद्धा या रज्जुस्तत्रलम्वितं घण्टायुगले तस्य यो मधुर स्वरस्तेन मनोहराणाम् । 'अल्लीणपमाणजुत्तवट्टियमुजातलक्खणपसन्ततवणिज्जवालगत्तपरिपुच्छणाणं' आलीनप्रमाणयुत्तावर्तितसुजातलक्षणप्रशस्ततपनीयवालगात्रपरिपुन्छनानाम्, तत्र-आलीनप्रमाणयुक्तंचरणावधि लंवितं वर्तितं बर्तुल यथा स्यात् सुजातलक्षणैः प्रशस्ता रमणीया या वाला: केशाः यस्य तत् एवं विधं गात्राणां परिपुन्छन-पुच्छं येषां तेषाम्, प्रायो हि पशवः पुच्छेनैव गात्रप्रमार्जन कुर्वन्ति इति । 'उवचियपडिपुण्णकुम्मचलणलहुविक्कमाणं' उपचितपरिपूर्णकुम्मचलनलघुविक्रमाणाम्-उपचिताः मांसलाः अवयवाः तैः परिपूर्णकूर्मवत् चलनम् इवाऽवभासमानोऽपि लघुः शीघ्रतरो विक्रमो येषां तेपाम् 'अंकामयणखाणं' अङ्कबने हुए हैं इन घंटाओं के साथ छोटी छोटी और भी घंटियां हैं ये दोनों वडे २ दो घंटा रत्न की बनी हुई हैं और तिरछी हाथिओं पर बडी एक रस्सी में बंधे हुए लटक रहे हैं इन के मनहर शब्दों से वे हाथी बडे सुहावने प्रतीत हो रहे हैं 'अल्लीणपमाणजुतवटियसुजातलक्खणपसस्थतवणिजवालगत्तपरिपुच्छणार्ण' इनकी पूछे चरणों तक लटकती हैं गोल हैं इनमें जो बाल है वे लक्षणों से प्रशस्त हैं अतएव रमणीय हैं ऐसी पूछों से वे अपने शरीर को पोंछते रहते हैं 'उधचियपडिपुण्णकुम्मचलणलहुविक्कमाणं अंकामयणेक्खाणं तवणिज्जतालुयाणं तवणिज्जजीहाणं तवणिज्जजोत्तगसुजोतियाणं कामगमाणं पीतिगमाणं मणोगमाणं मनोरमाणं मणोहराणं' जिन चरणों से चल रहे જંબૂનદસેના ના બનાવેલ છે. તેને વગાડવાના જે દંડાઓ છે. તે વજાના બનેલા છે. એ ઘંટાઓની સાથે નાની નાની બીજી પણ ઘંટડિયે છે. આ બન્ને મેટ ઘટે રત્નના બનેલ છે. અને હાથિ પર રાખેલ તિઈિ એક દેરી તેમાં બાંધેલા લટકી રહે છે. તેના મધુર અને મને હર શબ્દથી એ હાથિયે घय सुंदर उभाय छे. 'अल्लीणपमाणजुत्तवट्टियसुजातलक्खणपसत्य तव. णिज्ज वालगत्तपरिपुच्छणाणं त्यांना पूछ। ५. सुधा सटा डाय छे. ते गांण છે. તેમાં જે વાળ છે. તે લક્ષણેથી પ્રશસ્ત છે. અને તેથી જ તે રમણીય - छ. सेवा पूछायाथी तशा पोताना शरीरने सूछता २९ छे. 'उवचियपडिपुण्णकुम्मचलणलहुविकमाणं अंकामयणक्खाणं तवणिज्जतालुयाणं तवणिज्जजीहा णं तवणिज्जजोत्तगसुजोतियाणं कामगमाणं पीतिगमाणं मणोगमाणं मनोरमाणं मनोहराणं र पोथी तमा न्यारी. छ. ते मना ५ पयित भांसद जी० १२३
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy