SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ ९७० . जीयाभिगमसूत्र सिंहरूपधराः, केचिद् गजरूपधाराः, केचिद् वृषभरूपधराः, केचिदश्वरूपधराः सन्तो विमानानि परिवहन्ति । चन्द्रविमानस्य पूर्वेण खलु श्वेतानां सुभगानां मुनभाणां शङ्कतलविमलनिर्मलदधिधनगोक्षीरफेनरजतनिकरप्रकाशानाम्, तत्र शंखतलवद् विमलो निर्मलश्च यो दधिधनानां स्त्यानीभूतदन्ना गोक्षीरस्य फेनानां रजतानां निकरः समूहस्तद्वत् प्रकाशानाम् मधुगुलितपिङ्गलाक्षाणाम्, मधुनः पुप्परसस्य गुलित-गुटिका तद्वत् पिंगले अक्षिणी येषां ते-तेषां सिंहजातीयकानां स्थिरलष्ट (प्रजुष्ट) वृत्तपीवरसुश्लिप्टसुविशिष्टतीक्ष्णदंष्ट्राविडम्बितमुखानाम् स्थिरौ-लष्ठौ कान्तौ प्रकोष्ठौ ताभ्यां वृत्ताः पीवराः सुश्लिष्टा-अन्योन्यं संहताः अतएव सुविशिष्टास्तीक्ष्णाश्च दंष्ट्रास्ताभिश्च विडम्बितानि मुखानि येषां तेषां, रक्तोत्पलपत्रमृदुकसुकुमालतालजिहानाम् रक्तोत्पलपत्रवत् मृदुके सुकुमाले तालुजिहे येपान्तेपाम्, प्रशस्तशस्तवैर्यभासमानकर्कशनखानाम्-प्रशस्ताः शस्ताश्च ये वैडूर्य(मणयः) तद्वद्भासमाना:-किरणयुक्ताः कर्कशाश्च नखाः येषां तेपाम्, विशालपीरोरुपरिपूर्णविपुलस्कन्धानाम्-विशाली पीवरौ अरू येषां ते परिपूर्णः-पुष्टः विपुलोमहांश्च स्कन्धो येषां ते, तत उभयोः कर्मधारयः, विशालपीवरोरुपरिपूर्णविपुलस्कन्धास्तेपाम्, मृदुविशदप्रशस्तसूक्ष्मलक्षणविस्तीर्णकेसरसटोपशोभितानाम्, मृदुः विशदः प्रशस्तः सूक्ष्मो लक्षणं विस्तीर्णः चतुर्दिा प्रक्षिप्तः यः केसरस्तेपां सटाभिरुपशोभितानाम् । 'चंकमियललियपुलियधवलगलियगईण' चक्रमितललितपुलितधवलगर्वितगतीनाम्-चंक्रमितेः ललितैः पुलितैर्धवलैश्च-गर्विता विशाल और पुष्ट होती हैं भरे हुए इनके विपुल स्कन्ध होते हैं इनकी केसरसटा मृदु, विशद, प्रशस्त सूक्ष्म एवं लक्षण युक्त होती है और विस्तृत होती है. 'चंकमितललियपुलितधवलगवितगतीणं' इनकी गति चंक्रमित-उछलती हुई जैसी होती है देखने में वह बडी सुन्दर प्रतीत होती है, प्लुत-ऐसी लगती है वह उनकी गति जैसे मानों दौडते हुए ही ये उछल रहे हो-धवल-साफ होती है आडी टेडी नहीं होती है गर्वभरी होती है मस्त चाल वाली होती है 'उस्सिय અને પુષ્ટ હોય છે. તેમના સ્કધો ભરાવદાર અને વિપુલ હોય છે. તેમની કેસર છટા મૃદુ, વિશદ, પ્રશસ્ત, સૂક્ષમ અને લક્ષણ યુક્ત હોય છે. भने विस्तृत डाय छे. 'चंकमितललियपुलितधवलगव्वितगतीणं' तमानी ગતિ ચંક્રમિત–ઉછાળા વાળી હોય છે. એવામાં તે ઘણી જ સુંદર જણાય છે. હુત–કુદકા મારવા જેવી લાગે છે. તે એમની ગતિ જેમ દેડતા એવા હૃદયે ઉછળતા હોય તેવી અને ધવલ–સાફ હોય છે. આડી અવળી હતી નથી -
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy