SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ ९६८ जीवामिगमसूत्रे, सुसंस्थितकटीनाम् आलंवप्रलंवलक्षणप्रमाणयुक्तप्रशस्तरमणीयबालगण्डानां तनुसूक्ष्मसुजातस्निग्धलोमच्छविधराणां मृदुविषयाशस्तसूक्ष्मलक्षणाविकीर्णकेसरवालिधराणां ललितसविलासगति (ललत् स्थासक्) ललाटवरभूपणानां मुखमण्डकादेवचूलचमरस्थासकपरिमण्डितकटीनां तपनीयखुराणां तपनीयजिहानां तपनीयतालुकानां तपनीययोक्त्रकयोजितानां कामगमानां प्रीतिगमानां मनोगमानां मनोहराणाम् अमितगतीनाम् अमितवलवीयपुरुपकारपराक्रमाणाम् महताहयहेपितकिलकिलायितरवेण मधुरेण मनोहरेण च पुरयन्तः अम्बरं दिशाश्च शोभयन्तः चतस्रो देवसाहस्त्र्यः हयरूपधारिणां देवानाम् औत्तरादिकं वाहं परिवहन्ति । एवं सूर्यविमानस्यापि पृच्छा ? गौतम ! पोडशदेवसाहस्यः परिवहन्ति पूर्वक्रमेण । एवं ग्रहविमानस्यापि पृच्छा, गौतम ! अप्टौ देवसाहस्थ्यः परिवहंति पूर्वक्रमेण द्वे देवानां साहस्यौ पौरस्त्यं वाई परिवहतः, द्वे देवानां साहस्यौ दाक्षिणात्यं, द्वे देवानां साहस्थ्यौ पश्चिम, द्वे देवसाइयौ हयरूपधारिणामुत्तरं वाई परिवहतः। एवं नक्षत्रविमानस्यापि पृच्छा, गौतम! चतस्रो देवसाहस्थ्यः परिवहन्ति, सिंहरूपधारिणां देवानां पंचदेवशतानि पौरस्त्यं वाहं परिवहन्ति एवं चतुर्दिक्ष्वपि ।११४॥ टीका-'चंदविमाणे णं भंते ! कइ देवसाहस्सीओ परिवहति' हे भदन्त ! चन्द्रविमानं खलु कति-कियत्यो देवानां साहस्यः कियन्ति देवसहस्राणि परिवहंति ? भगवानाह-'गोयमा ! चंदविमाणस्स णं पुरच्छिमे णं सेयाणं सुभगाणंसुप्पभाणं-संखतलविमलनिम्मलदहियणगोखीरफेणरययणिगरप्पगासाणं (महु 'चंदविमाणे णं भंते ! कइ देवसाहस्सीओ परिवहति ?' इत्यादि। टीकार्थ-हे भदन्त ! चन्द्रविमान को कितने हजार देव उठाते हैं ? उत्तर में प्रभु कहते हैं 'गोयमा! सोलस देवसाहस्सीओ परिवहंति' हे गौतम ! चन्द्रविमान को १६ हजार देव उठाते हैं इनमें से चार हजार देव पूर्व दिशा में सिंहरूप धारण कर उठाते हैं इन्हीं का यह वर्णन हैं 'चंदविमाणस्स णं पुरच्छिमेणं सेयाणं सुभगाणं सुप्प 'चंद विमाणे णं भंते ! कइ देवसाहस्सीओ परिवहति' त्या ટીકાઈ–હે ભગવન્ ચંદ્ર વિમાનને કેટલા હજાર દેવે ઉઠાવે છે? આ प्रश्न उत्तरमा प्रमुश्री ४९ छ -'गोयमा ! सोलस देव साहस्सीओ परिवहति' હે ગૌતમ! ચંદ્ર વિમાનને ૧૬ સેળ હજાર દે ઉપાડે છે. તે પિકી ૪ ચાર હજાર દે પૂર્વ દિશામાં સિંહનું રૂપ ધારણ કરીને ઉઠાવે છે. તેમનું જ मा १णुन ४२वाभा मावे. छ.- 'चंद विमाणरस णं पुरच्छिमेणं सेयाणं सुभगाणं
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy