SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ जीवामगमसूत्रे सयंभूरमणे जहन्नेणं अंगुलस्स असंखेज्जइभाग उक्कोसेणं दसजोयणसयाई ॥सू. १०७॥ छाया - कति खलु भदन्त ! समुद्रा वहुमत्स्यकच्छपाकीर्णाः प्रज्ञप्ताः ? गौतम ! त्रयः समुद्रा वहुमत्स्य कच्छपाकीर्णाः प्रज्ञप्ताः, तद्यथा - लवणः कालोदः स्वयम्भूरमणः अवशेषाः समुद्राः अल्पमत्स्य कच्छपाकीर्णाः प्रज्ञप्ताः श्रवणायुष्मन् ! लवणे खलु भदन्त ! समुद्रे कति मत्स्यजातिकुलकोटि योनिप्रमुखशतसहस्राणि प्रज्ञप्तानि गौतम ! सप्तमत्स्यजातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । कालोदे खलु भदन्त ! समुद्रे कति मत्स्यजाति० प्रज्ञप्तानि ? गौतम ! नव मत्स्यजातिकुलकोटियोनिप्रमुखशतसहस्राणि । स्वयंभूरमणे खलु भदन्त ! समुद्रे ० । अर्ध त्रयोदशमत्स्यजातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । लवणे खलु भदन्त ! समुद्रे मत्स्यानां किं महती शरीरावगाहना प्रज्ञप्ता ? गौतम ! जघन्येनांगुलस्याऽसंख्येयभागम् उत्कर्षेण पंचयोजनशतानि । एवं कालोदे उत्कर्षेण सप्तयोजनशतानि । स्वयंभूरमणे जघन्येनांगुलस्याऽसंख्येयभागमुत्कर्षेण दशयोजनशतानि ॥ १०७ ॥ ० ९१८ टीका- 'कइ णं भंते ! हा बहुमच्छकच्छभाइण्णा पन्नता' हे भदन्त ! एतेषु कति संख्यावन्तः ते समुद्राः ये बहुमत्स्यकच्छपैराकीर्णाः प्रज्ञप्ताः ? भगवानाह -‘गोयमा ! तओ समुद्दा बहुसच्छकच्छभाइण्णा पन्नत्ता तं जहा - लवणे कालोए सयंभूरमणे अवसेसा समुद्दा अप्पमच्छकच्छभाइण्णा पन्नत्ता समणाउसो' 'कणं भंते! मुद्दा बहुमच्छ कच्छभाइण्णा पन्नत्ता' - इत्यादि । टीकार्थ- गौतम स्वामी ने प्रभु से ऐसा पूछा है है भदन्त ! कितने समुद्र ऐसे कहे गये हैं कि जो बहुत से मत्स्य, और कच्छपों से व्याप्त हैं ? उत्तर में प्रभु कहते हैं - 'गोयमा ! तओ समुद्दा बहुमच्छ कच्छ भाइपणा पण्णत्ता' हे गौतम ! तीन ही समुद्र ऐसे कहे गये है जो बहुत से मत्स्यों एवं कच्छपों से व्याप्त हैं । 'तं जहा उनके नाम इस प्रकार 1 'कइ णं भंते । समुद्दा बहुमच्छ कच्छभाइण्णा पण्णत्ता ! त्याहि ટીકા—ગૌતમસ્વામીએ પ્રભુશ્રીને એવું પૂછ્યું કે હે ભગવન્ ! કેટલા સમુદ્રો એવા પ્રકારના કહેવામાં આવ્યા છે કે જે ઘણા માછલાએ, અને ४२छ्यो–प्रयमायोथी व्यास है? सा प्रश्रना उत्तरमां प्रलुश्री उहे हे 'गोयमा तओ समुहा वहुमच्छकच्छभाइण्णा पण्णत्ता' हे गौतम । ४ समुद्रो वा કહ્યા છે કે જેઓ ઘણા માછલાએ અને કાચમાએ થી ન્યાત છે. તેના નામેા या प्रभागे छे. 'लवणे कालोए सयंभूरमणे' सवाणु समुद्र, सोह समुद्र, मने
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy