SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे ९१२ इचो इतराए चैव जाव अस्सारणं पण्णत्ते' वारुणोदकं वर्णनतोऽपि इष्टतरं कान्ततरम्० एवमवेहि आस्वादेन । ' खीरोदरस णं भंते ! समुदस्स उदए केरिसए अस्ताएणं पन्नत्ते ? गोयमा ! से जहा नामए रन्नो चाउरंतचक्कवट्टिस्स चाउरके गोखीरपज्जइमंदग्गिनुकड़िए आउचरखंडमच्छंडिओववेए वण्णेणं उबवेए जाव फासेणं उबवेए, भवे एयारूवे सिया ? णो इगट्ठे समट्टे, गोयमा ! खीरोयस्स० एतो इट्ठ जाव अस्ताएणं पन्नत्ते' हे भदन्त ! क्षीरोद समुद्रोदकमास्वादेन कीदृशम् ? भगवानाह - गौतम ! स यथा नामकः, राज्ञश्चातुरन्तचाक्रवर्तिनः किमिव चातुष्कं गोक्षीरं भवति तद्वत् - पर्याप्तमन्दाग्निक्वथितम् आदावन्ते च मत्स्यण्डितोप पेतम् ( इक्षुरसस्य प्रथमः पाको गुडं द्वितीयः शर्करा तृतीयः यह अर्थ यहां समर्थित नहीं है - यह तो केवल उपमा द्वारा वर्णन मात्र है क्योंकि - 'वारुणोदए इत्तो इट्ठतरए चेव जाव अस्साएणं प०' वरुगोदसमुद्र का जल स्वाद में इन सब के रस से भी इष्ट है 'खीरीदसणं भंते ! उदए केसिरए अस्साएणं पण्णत्ते' हे भदन्त ! क्षीरोदसमुद्र का जल स्वाद में कैसा है ? 'गोयमा ! ' से जहा नामए रन्नो चाउरंत चकवहिस्स चाउरक्के गोखीरे पजत्ति मंदग्गि सुकड़िते आउत्तरखंडमच्छंडितोववेते वण्णेणं उववेते जाव फासेण उववेए' हे गौतम ! जिस प्रकार का स्वाद वाला चातुरन्त चक्रवर्ती नरेश के लिये चतुःस्थान परिणत दुग्ध, कि जो मंद मंद अग्नि पर चुराया जाता है और जिस में गुड खांड, मिश्री आदि मिलाये जाते हैं हो जाता है સ્વાદ વાળું વાદ સમુદ્રનુ જળ છે. પરતુ એ રીતના આ અ અહીંયાં સમર્થિત થતા નથી. આ તા કેવળ ઉપમા દ્વારા વન માત્રજ છે કેમકે— 'वारुणोदय इत्तो इतरए चेव जाव आस्साउणं पण्णत्ते' १३॥ समुद्रनु स સ્વાદમાં આ ઉપર વર્ણવવામાં આવેલ બધાજ પ્રકારના આસ્વાદોના રસથી पशु वधारे ईष्ट छे. 'खीरोदस्स णं भंते! उदए केरिस अस्साएणं पण्णत्ते' हे भगवन् क्षीरोह समुद्रनुं स वा स्वाद वालु' होय छे ? 'गोयमा ! से जहा नामए रन्नो चाउरंत चक्कत्रट्टिस्स चाउरक्के गोखोरे पज्जन्ति मंदग्गि सुकडूढित्ते आउत्तरखंड मच्छंडितोववेते वण्णेणं उबवेते जाव फासेण उववेए' हे गौतम! ચાતુરન્ત ચક્રવત્તિ રાજા માટે ચાર સ્થાનાથી પરિણત થયેલા દૂધ કે જે ધીમા અગ્નિની ઉપર ઉકાળવામાં આવે છે. થાવત્ તે સ્પર્શી દ્વારા વિશેષ પ્રકારનું ખની જાય છે. એ પ્રમાણે ઉકાળેલ અને જેમાં ગાળ, ખાંડ, સાકર વિગેરે મેળવાથી તે દૂધ જેવા સ્વાદ વાળું અની જાય છે. એવા પ્રકારના સ્વાદવાળું આ ક્ષીરાદ સમુદ્રનું જળ હેાય છે, એજ અ અહીંયાં સમર્થિત થયેલ છે ? આ પ્રશ્નના 4
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy