SearchBrowseAboutContactDonate
Page Preview
Page 929
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३.सू.१०६ जम्बूद्वीपादयः नाम्ना निर्दिश्यन्ते ९०७ ज्जेहिं पन्नत्ता' हे गौतम ! संख्यातीतः जम्बूद्वीपाः द्वीपाः नाम्नः संकीर्तनः प्रख्याताः। 'केवइयाणं भंते ! लवणसमुदा २ पन्नत्ता ? गोयमा! असंखेज्जालवणसमुदा नामधेज्जेहिं पन्नत्ता' कियत्संख्यावन्तो भदन्त ! लवणसमुद्राः प्रज्ञप्ताः? भगवानाह-गौतम ! नामतोऽसंख्येयाः ज्ञेया लवणसमुद्राः समुद्राः। असंख्येय जम्बूद्वीपपरिक्षेपि लवणानामपि संख्याहीनत्वमेव कथमन्यथा लवणसमुद्रजम्बूद्वीप परिवेष्टनं भवेत् । 'एवं धायइसंडा वि' जम्बुद्वीपवत् धातकीखण्डद्वीपोऽपि नामभिः असंख्येय एव । 'एवं जाव असंखेज्जा सूरदीवा नामधेज्जेहि य एवं यावत् एवम्-उक्तप्रकारेण तावद् वाच्यं यावद् असंख्येयाः सूर्यद्वीपाः नामनिर्देशैश्च, सूर्य इति नाम्ना त्रिप्रत्यवतार पतितेनेति गम्यते, एवं-कालोदसमुद्रात्यावत् सूर्यवरावभासः सर्वे नाम्नाऽसंख्येयाः, अरुणद्वीपादारभ्य देवद्वीपात्प्राक सर्वेषामेव त्रिप्रत्यवतारतयाऽनन्तरमेवाभिधानात्समुद्राः प्रज्ञप्ताः संप्रति देवादीनधिकृत्य सूत्राणि आह-कति खल्लु भदन्त ! देवद्वीपाः प्रज्ञप्ता ? भगवानाहजम्बूद्वीप आदि नाम से कितने दीप कहे गये हैं उत्तर में प्रभु कहते हैं'गोयमा ! असंखेजा जंबुद्दीचा २ नामधेज्जेहिं पन्नत्ता' हे गौतम ! जम्बूद्वीप इस नाम से असंख्यातदीप कहे गये हैं 'केवतिया णं भंते ! लवणसमुद्दा २ पन्नत्ता' हे भदन्त ! लवणसमुद्र इस नाम के कितने समुद्र कहे गये हैं ? उत्तर में प्रभु कहते हैं 'गोयमा ! असंखेन्जा लवणसमुद्दा नामधेज्जेहिं पन्नत्ता' हे गौतम ! लवणसमुद्र इस नाम से असंख्यात समुद्र कहे गये हैं 'एवं धायइसंडो वि' इसी तरह से धातकीखण्ड इस नाम से असंख्यात द्वीप कहे गये हैं 'एवं जाव असंखेजा सूरदीवा नामधेज्जेहि य' इसी तरह से यावत् असंख्यातद्वीप सूर्य 'केवइया णं भंते ! जंबुद्दीवा दीवा नामधेज्जेहिं पन्नत्ता' त्याह ટીકાર્ય–ગૌતમસ્વામી આ સૂત્ર દ્વારા પ્રભુશ્રીને એવું પૂછે છે કે-હે ભગવન જંબુદ્વીપ વિગેરે નામ વાળા કેટલા દ્વીપ આવેલા છે. આ પ્રશ્નના उत्तरमा प्रभुश्री छ -'गोयमा ! असंखेज्जा जंबुद्दीवा दीवा नामधेज्जेहिं पण्णत्ता' 3 गौतम! दी५ से नाम वा मसण्यात दीया ४पामां मावा छे. 'केवतिया णं भते । लवणसमुहा समुदा पण्णत्ता' में भगवन् q] સમુદ્ર એ નામથી કેટલા સમુદ્ર કહ્યા છે ? આના ઉત્તરમાં પ્રભુશ્રી કહે છે કે 'गोयमा असंखेज्जा लवणसमुद्दा नामधेज्जेहिं पण्णत्ता 3 गौतम ! दqg समुद्र मा नामथी मसभ्यात समुद्री वामां मावा छे. 'एवं धायइसंडा वि' मेर प्रमाणे पातीमध्ये नामामा दीया ५ मसभ्यात छे, 'एवं जाव असंखेजा सूरदीवा नामधेज्जेहिं पण्णत्ता' मे प्रमाणे यावत् मिस यात दीपो सूर्य वराव
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy