SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ पौययोतिका टीका प्र.३ उ.३ सू.१०६ जम्बूद्वीपादयः नाम्ना निर्दिश्यन्ते ९०५ पन्नते ? गोयमा ! से जहा नामए-चाउरंतचकवहिस्स चाउ. रक्के गोखीरे पज्जत्ति मंदग्गि सुकड्डिए आउत्तरखंडमच्छंडि. ओववेए वण्णेणं उववेए जाव फासेणं उववेए, भवे एयारूवे सिया ? जो इणटे लमटे, गोयमा ! खीरोयस्स० एत्तो इट्ट जाव अस्साएणं पन्नते । घओदस्स णं से जहा णामए सारइकस्स गोषयवरस्त मंडे सल्लइकणियार पुप्फवण्णाभे सुकड्डिय उदार सज्झवीसंदिए वण्णेणं उववेए जाव फासेण य उववेए-भवे एया रूवे सिया णो इणटे समटे, एत्तो इट्टयरो० । खोदोदस्स से जहा णामए उच्छृण जच्च पुंडकाण हरियाल पिंडिएणं भेरुंडछणाण वा कालपोराणंतिभाग निव्वाडिय वाडगाणं वलवगणर जंतपरिगालियमित्ताणं जे य रसे होज्जा वत्थपरिपूए चाउजालग सुवासिए अहिम पत्थे लहुए वष्णेणं उक्वेए जाव भवे एयारवे सिया ?, नो इण? समटे, एत्तो इट्टयरा०, एवं सेसगाण वि समुदाणं भेदो जाव सयंभूरमणस्स, णवरि अच्छे जच्चे पत्थे जहा पुक्खरोदस्स । कइणं भंते ! समुद्दा पत्तेगरसा पण्णता ? गोयमा! चत्तारि समुद्दा पत्तेगरसा पन्नत्ता, तं जहा-लवणे वरुणोदे खीरोदे घओदे । कइणं भंते ! समुद्दा पगईए उदगरसेणं पन्नत्ता गोयमा !तओ समुद्दा पगईए उदगरसेणं पन्नत्ता ? तं जहा-कालोए पुक्खरोए सयंभूरमणे, अवसेसा समुद्दा उस्सणं खोयरसा पन्नत्ता समणाउसो ॥सू. १०६॥ ___छाया-कियन्तः खलु भदन्त ! जम्बूद्वीपा द्वीपाः नामधेयैः प्रज्ञप्ताः ? गौतम ! असंख्येया जम्बूद्वीपा द्वीपाः नामधेयैः प्रज्ञप्ताः । कियन्तः खलु भदन्त ! लवणसमुद्राः समुद्राः प्रज्ञप्ताः ? गौतम ! असंख्येया लवणसमुद्रा नामधेयैः प्रज्ञप्ताः । एवं धातकीपण्डा अपि, एवं यावत-असंख्येयाः सूर्यद्वीपाः नामधेयैश्च । एको देवो द्वीपः प्रज्ञप्तः, एको देवोदकः समुद्र प्रज्ञप्तः । एवं नागो यक्षो भूतो यावत्एकः स्वम्भूरमणो द्वीपः एकः स्वयम्भूरमणः समुद्रो नामधेयेन प्रज्ञप्तः । लवणस्य खलु भदन्त ! समुद्रस्योदकं कीदृशमास्वादेन प्रज्ञप्तम् गौतम ! लवणस्योदक जी० ११४
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy