SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ ३.५६ विजयद्वारस्य पार्श्वयोर्वर्णनम् ७३ 'तेसि णं पासायवर्डिसगाणं तेषां खलु प्रासादावतंसकानाम् 'पत्तेयं पत्तेय' प्रत्येकं प्रत्येकम् ‘अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते' अन्तर्मध्ये बहुसमरमणीय़ो भूमिभागो - भूमेः प्रदेशः प्रज्ञप्तः कथितः । बहुसमरमणीयतामेव दृष्टातेन दर्शयति - ' से जहाणामए' इत्यादि, ' से जहाणामए' स यथा नामकः 'आलिंगपुक्खरेइवा' आलिङ्गपुष्करमिति वा 'जाव मणीहिं उबसोभिए' यावन्मणिभिरुपशोभितः, 'मणीणं गंधो वण्णो फासो य नेयव्वो' मणीनां गन्धो वर्णः स्पर्शश्च नेतव्यः, आलिङ्गपुष्करमिति वा इत्यादि सर्वमपि भूमिवर्णनं पद्मवरवेदिका भूमिवद् मणीनां वर्णपञ्चक सुरभिगन्धशुभस्पर्शवर्णनं पद्मवरवेदिकावर्णन - वदेव ज्ञातव्यम्, 'तेसि णं बहुसमरमणि जाणं भूमिभागाणं ' तेषां खल बहुसम रमणीयानां भूमिभागानाम् 'बहुमन्प्रदेसभाए' बहुमध्यदेश भागे 'पत्तेयं पत्तेय" प्रत्येकं प्रत्येकम् 'मणिपेढिका पन्नत्ता' मणिपीठिका प्रज्ञप्ता - कथेतेति । 'ताओ भूमिभागे पन्नत्ते' भीतरी भूमिभागं बहुसमरमणीय है । 'से जहां नाम आलिंग पुक्खरेइवा जाव मणीहिं उवसोभिए' इस बहुसमरमणीय भूमिभाग का वर्णन - जैसा आलिङ्ग - मृदङ्ग के ऊपर चढा हुआ चमडा - समप्रदेशों वाला होता है इत्यादि रूप से पहिले कहा हुआ जा चूका है ऐसा ही यहां पर वर्णन इसका कर लेना चाहिये यावत् यह. भीतरी भूमिभाग अनेक मणियों से उपशोभित है। यहां पर 'मणी गंधो वण्णो फासो य नेयव्वो' मणियों के गंधका वर्णका और स्पर्शका वर्णन पूर्व में किये अनुसार समझ लेना चाहिये । यह सब वर्णन पद्मवर वेदिका के वर्णन में किया जा चूका है 'तेसिणं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झसभाए' उनं बहुसमरमणीय भूमिभागों के बहुमध्य देशभाग में 'पत्तेयं २' अलग२ 'मणिपेढिया ४२४' प्रसाद्दोभां 'अंतो वहुसमरमणिज्जे भूमिभागे पण्णत्ते' हरनो लूभिलाग महु संरथेो मने रभणीय छे. 'से जहा नामए आलिंगपुक्खरेइवा जाव मणीहिं સોમિ આ બહુ રમણીય ભૂમિભાગનું વર્ણન આ પ્રમાણે છે. જેમકે આલિંગ મૃદંગની ઉપર ચડાવવામાં આવેલ સમપ્રદેશવાળું હાય છે..ઇત્યાદિ પ્રકારથી પહેલા જે પ્રમાણે કહેવામાં આવેલ છે એજ પ્રમાણેનું વર્ણન અહીંયાં પણ સમજી લેવું ચાવત્ એ અંદરના ભૂમિભાગ અનેક પ્રકારના મણિચૈાથી શૈાભાયમાન છે. અહીંયા 'मणीण गंधो वण्णो फासो य नेयव्वो' भणियोना गंध; वान भने स्पर्शनु वार्धुन पड़ेला भान त्रीक प्रतियतिमां अश्वामां आवे छे ते प्रमाणे, समल सेवु. भा (५२. उडेस अधु' वर्णुन पद्मवर वेहिना वर्षानभां अश्वामां आवे छे. 'तेर्सि णं· बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए' से मंडुसमरभणीय भूभिलांगोना जी० १०
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy