SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ. ३ सू.१०५ अरुणादिद्वीपसमुद्रनिरूपणम् - स्थिकौ परिवसतः तत्तेनार्थेन कुण्डलो द्वीपः २ एवमुच्यतें, ज्योतिष्कसूत्रमपि पूर्ववत् । 'कुण्डलोदे समुद्दे सुभचक्खु - चक्खुकंता एत्थ दो देवा महड्डिया ' कुण्डलं खलु द्वीपं कुण्डलोदो नाम समुद्रः इत्यादि नामान्वर्थपर्यन्तं पूर्ववत् केवलं चक्षुःशुभचक्षुः कान्त द्वौ देवात्र महर्द्धिकौ० यावत्परिवसतः तत्तेनार्थेन - कुण्डलोदः समुद्रः - २ एवमुच्यते चन्द्रादि सूत्रं पूर्ववत् इति । 'कुंडलवरे दीवे कुंडलवरभदकुंडलवरमहाभडा एत्थ दो देवा महड्डिया ' कुण्डलोदसमुद्रं - कुण्डलवरो नाम द्वीपः इत्यादि सर्व क्षोदोदकसमुद्रवत् नवरं कुण्डलवरभद्र - कुण्डलवरमहाभद्रौ द्वौ देवावत्र परिवसतः तत्तेनार्थेन कुण्डलवरद्वीपः २ इति नाम भवति अन्यत् क्षोदवरद्वीपवत् । जैसा ही है 'चक्तु सुभचक्कता एत्थ दो देवा महिड्डिया ' कुण्डलोद समुद्र में चक्षुकान्त और शुभचक्षुकान्त इस नाम के दो देव रहते है इसी कारण इसका नाम कुण्डलोद समुद्र कहा गया है इत्यादि रूप से सब कथन चन्द्रादित्यादि सूत्र तक पूर्व के जैसा ही कह लेना चाहिये इसी तरह से 'कुण्डलवरे दीवे कुंडलवर भद्द कुंडलवरमहाभद्दा एत्थ दो देवा महिड्डिया कुंडलवरोदे समुद्दे कुंडलवर कुंडलवर महावरा एत्थ दो देवा महिडिया' कुण्डलोद समुद्र की चारों ओर कुण्डलवरद्वीप है० इसके सम्बन्ध का कथन भी क्षोदोदकसमुद्र के ही जैसा है यहां पर कुण्डल वर भद्र और कुण्डलवरमहाभद्र इस नाम के दो देव रहते हैं इसलिये इस द्वीप का नाम कुंडलवरद्वीप ऐसा कहा गया है कुंडलवर ate की चारों ओर कुण्डलवर समुद्र है. यहाँ पर कुण्डलवर और ८८१ ક્ષેાદોદક સમુદ્રના अ४२शुभां उह्या प्रभागेन छे. 'चक्खु सुभचवखु कंता एत्थ दो देवा महिढिया ' उबोह समुद्रभां यक्षुअंत भने शुल यक्षुअंत આ નામ વાળા એ દેવા નિવાસ કરે છે. એ કારણથી આદ્વીપનુ નામ કુંડ લાઇ દ્વીપ એ પ્રમાણે કહેવાયુ છે. વિગેરે પ્રકારથી સઘળુ* કથન ચંદ્ર, સૂ વિગેરે ચૈાતિષ્ઠ દેવાના કથન પન્ત પહેલાના કથન પર્યન્ત કહીલેવુ જોઈએ मेन प्रमाणे 'कुंडलवरे दीवे कुंडलवरभद्द कुंडलवर महाभद्दा एत्थ दो देवा महिड्ढिया' डोह समुद्रनी यारे मान्नु हुंउसवर द्वीप आवे छे. माना संबंधी કથન પણ ક્ષેાદોદક સમુદ્રના કથન પ્રમાણે જ છે. તેથી આ દ્વીપમાં કુલવર ભદ્ર અને કુંડલવર મહાભદ્ર એ નામ વાળા એ દેવા નિવાસ કરે છે. તે મહદ્ધિક વિગેરે વિશેષણાવાળા છે. તેથી આ દ્વીપનું નામ કુંડલવર દ્વીપ એ પ્રમાણે કહેવામાં આવેલ છે. કુંડલવર દ્વીપની ચારે બાજુએ કુંડલવર નામના સમુદ્ર છે. અહીયાં -કુંડલવર અને કુંડલવર મહાવર એ નામ વાળા એ દેવા जा० १११
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy