SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ ८७३ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.१०५ अरुणद्वीपसमुद्रनिरूपणम् . अत्र द्वौ देवौ० । हाग्द्वीपे हारभद्र हारमहाभद्रौ अत्र द्वौ देवौ महद्धिको । हारसमुद्रे हारवर-हारवरमहावरौ अत्र० हारवरोदे हारवरभद्र हारघरमहाभद्रौ अत्र द्वौ देवौ महर्द्धिकौ । हारवरोदे समुद्रे हारवरहारवरमहावरौ अत्र द्वौ देवौ० । हारवरावभासे द्वीपे हारवरावभासभद्र हारवरावभासमहाभद्रौ अत्र० । हारवरावभासोदे समुद्रे हारवरावभासवरहारवरावभासमहावरौ अत्र० । एवं सर्वे'ऽपि त्रिप्रत्यवताराः नेतव्याः यावत्सूर्यवरावभासोदे समुद्रे द्वीपेषु भद्रनामानो वरनामानो भवन्ति उदधिषु यावत् पश्चिमभावं च क्षोदवरादिषु स्वयम्भूरमणपर्यन्तेषु वाप्यः क्षोदोदकप्रतिपूर्णाः पर्वताश्च सर्ववज्रमयाः। देवद्वीपे हीपे द्वौ • देवौ महद्धिको देवभद्र-देवमहाभद्रौ अत्र० । देवोदे समुद्रे देववर देवमहावरौ अत्र० यावत् स्वयंभूरमणे द्वीपे स्वयम्भूरमणमहाभद्रौ अत्र द्वौ देवौ महर्द्धिको । स्वयम्भूरमणं खलु द्वीपं स्वयंभूरमणोदको नाम समुद्रो वृत्तो वलयाकार यावत् असंख्येयानि योजनशतसहस्राणि परिक्षेपेण यावदर्थः, गौतम ! स्वयम्भूरमणोदके उदक मच्छं पथ्यं जात्यं तनुकं स्फटिकवर्णाभम् प्रकृत्या उदकरसेन प्रज्ञप्तम् स्वयम्भूरमणवर स्वयम्भूरमणमहावरौ अत्र द्वौ देवौ महर्टिको शेपं तथैव यावद संख्येयास्तारागणकोटीकोटयोऽशोभन्त वा-३ ॥१०४॥ टीका-'गंदीसरोदं समुई अरुणो णाम दीवे पट्टे वलयागार जाव संपरिक्खित्ताणं चिटई' अरुणोदो नामा द्वीपो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात् नन्दीश्वरोदं समुद्रं सम्परिक्षिप्य खलु तिष्ठति । 'अरुणेणं भंते दीवे किं - नन्दीश्वरसमुद्र तक का यह प्रथम प्रत्यवतार प्रकरण कहा अब अरुणादिक का द्वितीय प्रत्यवतार प्रकरण कहा जाता है। 'नंदीसरोदं समुदं अरुणे नामं दीवे वटूटे वलयागारसंठाणसंठिए'-इत्यादि। टीकार्थ-नन्दीश्वर समुद्र को चारों ओर से घेर कर अरुण नाम का द्वीप स्थित है यह द्वीप गोल है और गोल वलय के जैसे आकार वाला है "अरुणेणं भंते ! दीवे किं समचक्कवालसंठिए, विसमचक्क નંદીશ્વર સમુદ્ર સુધીનું આ પર્વતનું પહેલું પ્રત્યવતાર પ્રકરણ કહ્યું હવે અરૂણુ વિગેરેનું બીજું પ્રત્યેવતાર પ્રકરણ કહેવામાં આવે છે. તેનું પ્રથમ સૂત્ર આ પ્રમાણે છે. 'नंदीसरोदं समुई अरुणे नामं दीवे पट्टे वलयागारसंठाणसंठिए' त्यात ટીકાર્થ–નંદીશ્વર સમુદ્રને ચારે બાજુએથી ઘેરીને અરૂણ નામને દ્વીપ मावत छ. मादी गांण छे. मन तना मार गोण सयाना वा छे. 'अरुणे जी० ११०
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy