SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू. १०३ क्षोदोदादिद्वीपसमुद्रनिरूपणम् ८५१ १६००० योजनानि ऊर्वमुच्चत्वेन तदुपरि मङ्गलकान्यष्टौ-कृष्णचामरादिध्वजापताकाः यावत् शतपत्रहस्तकाः। चतुर्दिशि चतस्रो मणिपीठिकाः तथैव नवरं पोडशयोजनानि-सातिरेकाणि उच्चाः शेषं तथैव यावजिनप्रतिमाः। 'चेइयरुक्खा तहेव चउदिसि तं चेव पमाणं जहा विजयाए रायहाणीए णवरि मणिपीढियाए सोलसनोयणप्पमाणाओ' चैत्यवृक्षाः तथैव चतुर्दिशि तदेव प्रमाणं यथा विजयायां राजधान्याम् नवरं मणिपीठिकाः षोडशयोजनप्रमाणाः प्रत्येकं मणिपीठिकोपरि चैत्यवृक्षाः अष्टयोजनान्यूर्ध्वम् उच्चस्त्वेन अर्धयोजनमुद्वेधेन-द्वे योजने उच्चस्त्वेन स्कन्धः स एवाऽधयोजनं विष्कम्भेण यावद्धहुदेशमध्यभागे ऊर्ध्वं विनिर्गता, शाखा-सा च षड़योजनानि ऊर्ध्वमुच्चैस्त्वेन विष्कम्भेणाऽर्धयोजनम्, सर्वाग्रेण सातिरेकाणि अष्टौ योजनानि प्रज्ञप्ताः । २ मंगलद्रव्य हैं । कृष्णवर्ण की चामरध्वजाएं हैं । पताकाएं हैं यावत् शतपत्रों वाले और सहस्त्र पत्तों वाले पुष्प हैं। इन स्तूपों की चार दिशाओं में चार मणिपीठिकाएं है अर्थात् एक एक दिशा में एक एक मणिपीठिका है 'णवरं सोलस जोयणप्पमाणा सातिरेगाई सोलसजोयणाई उच्चा, सेसं तहेव जाव जिणपडिमा' ये मणिपीठिकाएं आठ योजन लम्बी चौडी हैं और चार योजन की मोटी है ये सर्वात्मना मणिमय यावत् प्रतिरूप हैं। इन मणिपीठिकाओं के ऊपर-एक एक मणिपीठिका के ऊपर-एक एक जिनप्रतिमा कामदेव प्रतिमा का सदभाव है अतः ४ जिन प्रतिमाएं-कामदेव की प्रतिमाएं हैं । इनका उत्सेध प्रमाण पांच सौ धनुष का है ये सर्वात्मना रत्नमय हैं और पद्मासन से विराजमान हैं । स्तूप की तरफ इन सब का मुख है । पूर्वदिशा में પ્રતિરૂપ છે. એ સ્તૂપની ઉપર આઠ આઠ મંગલ દ્રવ્યો છે. કાળા રંગની ચમર ધજાઓ છે. પતાકાઓ છે. યાવત્ શતપત્ર વાળા અને સહસ્ત્ર પત્ર વાળા પુપ છે. આ સ્તૂપની ચારે દિશાઓમાં ચાર મણિપીઠિકાઓ છે. अर्थात ४ ४ मि . मे ४ मणिपी. छ. 'णवर सोलस जोयण प्पमाणा सातिरेगाई सोलसजोयणाइ उच्चा' तहेव जाव जिणपडिमा' से भा. પીઠિકાઓ આઠ જનની લંબાઈ પહોળાઈ વાળી છે. અને ચાર એજનની જાડાઈ વાળી છે. એ સર્વાત્મના મણિમય યાવત્ પ્રતિરૂપ છે. એ મણિપીકિકાઓની ઉપર અર્થાત એક એક મણિપીઠિકાની ઉપર એક એક જીન પ્રતિમા અર્થાત્ કામદેવની પ્રતિમાઓ છે. એ રીતે ૪ ચાર જન પ્રતિમા–કામદેવની પ્રતિમાઓ છે. તેના ઉલ્લેધનું પ્રમાણ પાંચસે ધનુષનું છે. એ સર્વાત્મના રન મય છે. અને અને પદ્માસનથી સુશોભિત છે. સ્તૂપની તરફ બધાનું મુખ છે.
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy