SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ प्रमेययातिका टीका प्र. ३ उ. ३. सु. १०२ क्षोदोदा दिद्वीपसमुद्रनिरूपणम् ८४९ योजनानि ऊर्ध्वमुच्चत्वेन ते च मुखमण्डपाः अनेकस्तम्भशतसन्निविष्टाः विजयद्वारसुधर्मावत् इत्थं वर्णकः । 'तेसि णं मुहमंडवाणं चउद्दिसिं (तिदिर्सि ) चचारि (तिष्णि) दारा पण्णत्ता, ते णं द्वारा सोलसजोयणाई उड्ड उच्चते अह जो - णाई विक्खंभेणं तावतियं चेव पवेसेणं सेसं तं चैव जाव वणमालाओ' तेपां खलु मुखमण्डपानां चतुर्दिशि चत्वारि (त्रिदिशि त्रीणि) द्वाराणि प्रज्ञप्तानि तानि खल द्वाराणि षोडशयोजनानि ऊर्ध्वमुच्चत्वेन, अष्टौ योजनानि विष्कम्भेण, तावदेव प्रवेशेन शेषं तदेव यावद् वर्णमालाः । ' एवं पेच्छाघरमंडवावि तं चैव पमाणं जं मुहमंडवाणं दारा वि तहेव णवरं बहुमज्झदेसे पेच्छाघर मंडवाणं अक्खाडगा - मणिपेढियाओ अट्ठजोयणप्पमाणाओ - सीहासणा अपरिवारा जाव दामाधूभाई चउद्दिर्सि - तव वरि सोलसजोयणप्यमाणा साइरेगाइ सोलसजोयणाइ उच्चा सेसं तहेवं जाव जिणपडिमा एवं प्रेक्षागृहमण्डपा अपि मुखमण्डपानां पुरस्तात् तदेव प्रमाणका वर्णनीयाः यो यथा मुखमण्डपानाम् द्वाराण्यपि तथैव तान्येव चत्वारिं- एतेषामपि उल्लोकवर्णनं भूमिभागवर्णनम् । नवरं - वैशिष्टयं तेषां बहुसमरणीय भूमिभागानां बहुमध्यदेश भागे प्रत्येकम् २ अक्षपटाः वज्रमया अच्छा यावत्प्रतिरूपाः । अक्षपटानां पुरः प्रत्येकं २ मणिपीठिकाः प्रज्ञप्ताः ताव अनेक सैकडों खंभे लगे हुए हैं इनका वर्णन विजयद्वार के ही जैसा है ' एवं पेच्छाघर मंडवावि तं चैव पमाणं जं मुहमंडवाणं दारा वि तदेव' इसी तरह से प्रेक्षागृह मंडपों का सद्भाव एवं उनके प्रमाण का भी वर्णन किया गया है जैसे मुखमंडपों के द्वार कहे गये हैं वैसे ही प्रेक्षागृह मंडपों के द्वार भी कहे गये हैं 'णवरिं' परन्तु 'बहुमज्झदेसे पेच्छाघरमंडवाणं अक्खाडगा मणिपेढियाओ अद्ध, जोयणप्पमाणाओ सीहासणा अपरिवारा जाव दामा थूभाई चउद्दिसिं' प्रेक्षागृह मंडपों के बहुमध्यदेश भाग हैं अखाडे हैं ये अखाडे वज्रमय हैं अच्छ हैं यावत् प्रतिरूप हैं अक्षपाटकों के समक्ष - प्रत्येक अक्षपादकों - अखाडों के सामने अलग २: मणिपीठिकाएं हैं ये मणिपीठिकाएं आठ २ योजन छे. तेनुं वार्जुन विन्न्यद्वारना वार्जुन प्रमाणे छे. 'एवं पेच्छाघर मंडवा वि तं चैव पमाणं जं मुहमंडवाणं द्वारा वि तहेव' मेन प्रमाणे प्रेक्षाग्रह भडयोना સાવ અને તેના પ્રમાણનુ વર્ષોંન પણ કરવામાં આવેલ છે. મુખમ'ડપેાના દ્વારા જે પ્રમાણે કહ્યા છે એજ પ્રમાણે પ્રેક્ષાગૃહ મંડપાના દ્વારા પણ કહેवामां मावेस छे. 'णवरं' परंतु 'बहुमज्झ देसे पेच्छाघरमंडवाणं अक्खाडगा मणिपेढियाओ अद्ध जोयणप्पमाणाओ सीहासणा अपरिवारा जाव दामा थूभाई चउद्दिसिं' प्रेक्षागृह भडयोनी महुमध्य हेश लागभां सभाडा छे मे अभाडा વજ્રમય છે. અચ્છ છે ચાવત્ પ્રતિ રૂપ છે. અક્ષ પાટકાની સમક્ષ-દરેક जी० १०७
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy