SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ सू.१०३ क्षोदोदादिद्वीपसमुद्रनिरूपणम् ८४१ तदेव प्रमाणे सर्व भणितव्यं यावत्सिद्धायतनानि । तत्र खलु यः स औत्तरोऽञ्जनपर्वतः तस्य चतुर्दिशि चतस्रो नन्दाः पुष्करिण्यः, तद्यथा-विजया वैजयन्ती जयन्ती अपराजिता शेषं तथैव यावसिद्धायतनानि, सर्वे तएव वर्णका नेतव्याः । तत्र खलु बहवो भवनपति-बानव्यन्तर-ज्योतिष्क-वैमानिका देवाश्चातुर्मासिकेषु पर्वकेषु सांवत्सरिकेषु वाऽन्येषु बहुषु जिन जन्म निष्क्रमण ज्ञानोत्पत्ति परिनिर्वाणादिकेषु देवकार्येषु च देवसमुदायेषु च देवसमितिषु च देवसमवायेषु च देवप्रयोजनेषु च एकान्ततः सहिताः समुपागताः सन्तः प्रमुदितप्रक्रीडिताः अष्टाहिकारूपान् महामहिम्नः कुर्वन्तः पालयन्तः सुखं सुखेन विहरन्ति । कैलास इरिवाहनौ च तत्र द्वौ देवौ महर्द्धिको पल्योपमस्थितिको परिवसतः तत्तेनार्थेन गौतम ! यावनित्यौ ज्योतिष्कं संख्येयम् ।सू० १०३॥ टीका-'खोदोदं णं समुदं नंदीसरवरे णाम दीवे वट्टे वलयागार संठिए तहेव जाव परिक्खेवो' नन्दीश्वरवरो नाम द्वीपः यश्च वृत्तो वलयाकारसंस्थितः क्षोदोदकं च समुद्रं सर्वतः समन्तात्संपरिवेटय तिष्ठति नन्दीश्वरो द्वीपो यावत्समचक्रवालविष्कम्भेण युक्तो न पुनर्विपमचक्रवाले नेत्याधारभ्य जीवोपपातसूत्रं यावत् पूर्ववत् विस्तरभयान प्रपश्चितम् । सम्प्रति नामकरणे हेतु पृच्छति-'से केणटेणं भैते.' अथ केनार्थेन भदन्त ! नन्दीश्वरवरद्वीपो० २ एवमुच्यते ? भगवानाह 'खोदोदं णं समुदं गंदीसरवरे णामं दीवे वट्टे वलयागार संठिते' इ० टीकार्थ-क्षोदोदक समुद्र को नंदीश्वर नामका द्वीप चारों ओर से घेर कर स्थित है यह गोल है और इसीलिये यह गोल वलय के आकार जैसा है यह नन्दीश्वर द्वीप यावत् समचक्रवाल विष्कम्भ से युक्त है, विषमचक्रवाल विष्कम्भ से युक्त नहीं है इत्यादि कथन से लेकर जीवीपपाद सूत्र तक पूर्वोक्त कथन के अनुसार सब कथन यहां जानना चाहिये विस्तार हो जाने के भय से हम उसे यहां नहीं लिख रह है 'से केणटेणं भंते.' हे भदन्त ! नन्दीश्वर द्वीप ऐसा नाम इस 'खोदोदं णं समुदं गंदीसरवरेणाम दीवे वट्टे वलयागार संठिते' त्या ટીકાઈ-ક્ષેદક સમુદ્રને નંદીશ્વર નામને દ્વીપ ચારે બાજુએથી ઘેરીને રહે છે. તે ગોળ છે. અને તેથી તે ગોળ વલયના આકાર જેવો છે. આ નદીચર દ્વીપ યાવત સમચકવાલ વિધ્વંભથી યુક્ત છે. વિષમ ચક્રવાલ વિઝંભથી યુક્ત નથી. ઈત્યાદિ પ્રકારના કથનથી લઈને જીવના ઉત્પાદ સૂત્ર પર્યન્ત પહેલાં રહેલ કથન અનુસાર તમામ કથન અહીયાં સમજી લેવું. વધારે વિસ્તાર थपाना २0 ते महीया शथी ही मतावर नथी. 'से केणठेणं भंते !' जी० १०६
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy