SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र बावटें जोयणसयं किंचि विसेसाहियं परिक्खेवेणं पण्णत्ता.मूले विच्छिण्णा मज्झे संखित्ता उपि तणुया-गोपुच्छसंठाणसंठिया सव्वंजणामया अच्छा जाव पत्तेयं-२ पउमवरवेइया परि० पत्तेयं-२ वणसंणपरिक्खित्ता वण्णओ। तेसि णं अंजणपव्वयाणं उवरि पत्तेयं-२ बहुसमरमणिज्जो भूमिभागो पन्नत्तो, से जहाणामए आलिंगपुक्खरेइ वा जाव सति । तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं-२. सिद्धाययणा एगमेगं जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उड्ढे उच्चत्तेणं अणेगखंभसयसंनिविटा वण्णओ । तेसि णं सिद्धाययणाणं पत्तेयं-२ चउदिसि चत्तारि दारा पन्नत्ता तं जहा-देवदारे-असुरदारे-णागद्दारेसुवण्णदारे, तत्थ णं चत्तारि देवा महड्डिया जाव पलिओवमदिईया परिवसंति तं जहा-देवे-असुरे-नागे सुवन्ने ते णं दारा सोलस जोयणाई उड्ढं उच्चत्तेणं अड्डजोयणाइं विक्खंभेणं तावइयं चेव पवेसेणं, सेया वरकणग० वण्णओ जाव वणमाला। तेसि णं दाराणं चउदिसिं चत्तारि मुहमंडवा पन्नत्ता, ते णमुहमंडवा एगमेगं जोयणसयं . आयामेणं पंचासं जोयणाई: विक्खंभेणं साइरेगाणं सोलसजोयणाई उड्डूं उच्चत्तेणं वण्णओ। तेसिणं मुहमंडवाणं चउदिसिं (तिदिर्सि) चत्तारि (तिन्नि) दारा पन्नत्ता । ते णं दारा सोलसजोयणाइं उड़े उच्चत्तेणं अट्ठ' जोयणाई विखंभेणं तावइयं चेव पवेसेणं सेसं तं चेव जाव वणमालाओ । एवं पेच्छाघरमंडवा वि, तं चेव पमाणं जं मुहमंडवाणं, दारा वि तहेव, णवरं बहुमज्झदेसे पेच्छाघर मंडवाण अक्खाडगा मणिपेढियाओ अद्धजोयणप्पमाणाओ सीहासणा अपरिवारा जाव दामा थूभाई चउदिसिं तहेव नवरं
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy