SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे लेन संख्येयानि योजनशतसहस्राणि चक्रवालविष्कम्भेण-परिक्षेपेण च प्रज्ञप्तम् । एवं प्रकारेण यावत् जीवोपपात सूत्रं पूर्ववद्वक्तव्यम् । संप्रति नामाभिधाने हेतुमाहतत्केनार्थेन भदन्त ! एवमुच्यते० ? क्षोदोदः समुद्रः २ इति, भगवानाह'गोयमा ! खोदोदस्स णं समुहस्स उदए जहा से० आसल-मासल पसत्य वीसंत निद्ध सुकुमाल भूमिभागे सुच्छिन्ने मुकट्ठलढविसिह-निरबहया वीजनावितेमु निउण परिकम्म अनुपालिय सुबुडि वुड्डाणं सुजाताणं लवणतणदोसबज्जियाणं णयाय परिवड़ियाणं निम्मात सुंदराणं रसेणं परिणय मउपीणपोरभंगुर सुजायमहुररसपुप्फबिरिइयाणं उवद्दव विवज्जियाणं सीयपरिफालियाणं अमिणवमग्गियाणं अभिलित्ताणं तिभागणिच्छोडिय वाडिगाणं अवणीयमूलाणं गंधपरिसोहियाणं कुसलनरकप्पियाण उच्छुढाणं पोंड उपाणं चपलगनरजंतजुत्तपरिगलितवाला नहीं है इसके समचक्रवाल का विष्कम्भ संख्यात हजार योजन प्रमाण है और इतना ही प्रमाण इसकी परिधि का है' इत्यादि रूप से जीवोपपात सूत्र का कथन पहिले जैसा कर लेना चाहिये हे भदन्त! इस समुद्र का ऐसा नाम होने का क्या कारण है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! खोदोदस्स णं समुदस्स उदए जहा से० आसल मासल पसत्यवीसंतनिद्धसुकुमाल भूमिभागे सुच्छिन्ने सुकट्ट लट्ठ विसिट्ट निरूपहया बीजनावितेलु निउणपरिकम्म अणुपलियसुयुद्धिबुट्टाणं सुजाताणं लवणतणदोसवजियाणं णयायपरिवतियोणं निम्मातसुंदराणं रसेणं परिणयमउपीणपोरभंगुरसुजाय मधुररसपुप्फविरिहयाणं उबद्दवविवज्जियाणं सीयपरिवासियाणं अभिणवमग्गिणं अभिलित्ता णं निभायणिच्छोडियवाडिगाणं अवणितमूलाणं गंधपरिसोहिताणं कुसलणरकप्पियोणं उच्छ्ढा णं पोंड उपाणं હજાર જન પ્રમાણને છે. અને એટલાજ પ્રમાણ વાળી તેની પરિધિ છે. વિગેરે પ્રકારથી જીવની ઉત્પત્તિના કથન પર્યન્ત સઘળું કથન પહેલાં કહેવામાં આવ્યા પ્રમાણે અહીં કહી લેવું જોઈએ હે ભગવન્ ! આ સમુદ્રનું એ પ્રમાણેનું नाम थवानु शु ४२५ छ १ मा प्रश्न उत्तरमा प्रभुश्री हे छ है-'गोयमा ! खोदोदम्स णं समुदस्स उदए जहा से० आसले मासले पसत्थ वीसंत निद्ध सुकुमाल भूमिभागे सुच्छिन्ने सुकट्ठलद्वविसिद्ध-निरुवया-वीजनावितेसु निउणपरिकम्म अनुपालिय सुबुड्ढिवुढाणं सुजाताणं लवणतण दोसवज्जियाणं णयाय परिवडूढियाणं निम्मातसुंदराणं रसेणं परिणय मउपीर पोरभंगुरसुजायमहुररसपुप्फविरिहया ण उवहवविवज्जियाणं सीयपरिवासियाणं अभिणवमग्गियाणं अभिलित्ताणं तिभागणिच्छोडिय वाडिगाणं अवणीयमूलाणं गंधपरिसोहियाणं कुसलणरकप्पियाणं उच्छूढाणं पोंडउपाणं चपलगणर जंतजुत्तपरिगलितमेत्ताणं खोयरसे होज्ज वच्छ;
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy