SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ ८२० जीवाभिगमसूत्र क्षीरोदे कियन्तः चन्द्राः प्रभासन्त-प्रभासन्ते ? सूर्याश्चातपन्-तपन्ति-तपिष्यन्ते ? महाग्रहाश्च चारमचरन्-चरन्ति-चरिष्यन्ति, नक्षत्राणि च कियन्ति अशोभन्त-शोभन्ते-शोभिष्यन्ते ? कियत्यश्च तारागण कोटि कोटयोऽद्योतयन्द्योतयन्ति-धोतयिष्यति प्रश्नः। भगवानाह-संख्यातास्ते-तानि-ताश्च तारागणकोटिकोटयः॥सूत्र १०१॥ मूलम्-खीरोदं णं समुदं घयवरे णामं दीवे वटे वलयागार संठाणसंठिए जाव परिचिटइ समचकवाल० नो विसमचक्कवाल० संखेजविक्खंभपरिक्खेव० पएसा जाव अट्रो ? गोयमा ! घयवरेणं दीवे तत्थ तत्थ-२ बहवे खुड्डाखुड्डीओ वावीओ जाव घयोदग पडिहत्थाओ उप्पाय पव्वगा जाव खडहड० सव्व कंचणमया अच्छा जाव पडिरूवा । कणय-कणयप्पभा एत्थ दो देवा महड्डिया चंदा संखेज्जा । घयवरणं दीवं च घओदे नाम समुद्दे वट्टे वलयागारसंठाणसंठिए जाव चिट्टइ, समचक्क० तहेव दारपएसा जीवा य अटो ? गोयमा | घयोदस्तणं समुदस्स उदए से जहा णामए पप्फुल्लसल्लइ विमुकल कणियार सरसवसुविबुद्धकोरेट दामपिडितस्स निद्धगुणतेयश्विय निरुवहय विसिटसुंदरतस्स सुजायदहिमहियतदिवसगहिय नवणीय पडुवणाविय सुकड्डिय उद्दावसज्जवीसं दीयस्स अहियंपीवरसुरहि गंधमणहरमहुरपरिणाम दरिसणिजस्स पत्थनिम्मल सुहोवभोगस्स सरयकालम्मि होज गोधतवरस्स मंडएभवे एयारूवे सिया ? णो इणटे समटे, गोयमा ! सारा' यहाँ चन्द्र सूर्य आदि पांच प्रकार के ज्योतिषी देव संख्यात हैं । इस सम्बन्ध में प्रश्न जैसा पूर्व में किया गया है वैसा यहाँ पर भी कर लेना चाहिये ॥१०॥ તારા અહીયાં ચંદ્ર સૂર્ય વિગેરે પાંચ પ્રકારના નિષ્ણદેવે સંખ્યાત છે. આ સંબંધી પ્રશ્ન જેમ પહેલા કરવામાં આવી ગયેલ છે. એ જ પ્રમાણેના પ્રશ્નોત્તરે અહીયાં પણ કરી લેવા જોઈએ. સૂ. ૧૦૦
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy