SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ ३.३ सू.१०१ वरुणवरद्वीपनिरूपणम् क्खेवो-तहेव सव्वं जाव कहो' क्षीरोदो नामा समुद्रः स च वृत्तो वलयाकारस्य संस्थानेन संस्थितः आस्ते क्षीरवरं द्वीपं खलु तिष्ठति यश्च समचक्रवाल संस्थितो न विषमचक्रवालेन संख्येय योजनशतसहस्रविष्कम्भ-परिक्षेपः तथैव सर्व यावदर्थः । हे भदन्त ! क्षीरोदस्य प्रदेशाः घृतवरद्वीपं स्पृष्टाः न वा ? हे गौतम ! स्पृष्टाः । एवं घृतवरद्वीपप्रदेशाः क्षीरोदं स्पृष्टाः ? हन्त गौतम ! स्पृष्टाः । हे भदन्त ! क्षीरोदप्रदेशाः घृतवरद्वीपं स्पृष्टास्ते कस्य स्युः एवं घृतवरद्वीपस्य ये प्रदेशाः क्षीरोदं स्पृष्टास्ते कस्य स्युः ? हे गौतम ! क्षीरोदस्य ये ते प्रदेशास्ते क्षीरोदस्यैव, घृतवरद्वीपस्य ये प्रदेशास्ते च घृतवरद्वीपस्यैव लोके तथैव व्यवहारदर्शनात् । हे भदन्त ! क्षीरोदसमुद्रे मृता जीवाः पुनः क्षीरोदे प्रत्यायान्ति घृतवरद्वीपे वा-घृतवरद्वीपे जीवाश्च मृताः सन्तः किं पुनः पुनस्तत्रैव यह 'समचक्कवालसंठिते नो विसमचक्कवालसंठिते' समचक्रवाल संस्थान वाला है विषमचक्रवाल वाला नहीं है 'संखेज्जाई जोयणस० विक्खभ परिक्खेवो तहेब सम्वं जाव अट्ठो' यह संख्यात हजार योजन का विस्तार वाला है, और संख्यात हजार योजन की ही इसकी परिधि है हे भदन्त !क्षीरोद के प्रदेश घृतवर द्वीप को छ रहे हैं या नहीं छु रहे है ? हां गौतम ! छू रहे है। यदि छू रहे हैं तो वे प्रदेश घृतवरदीप के कहलावेगे ? या क्षीरोदसमुद्र के ? हे गौतम ! वे क्षीरोदसमुद्र के ही कहलावेंगे-इसी तरह घृतवरद्वीप के जो प्रदेश क्षीरोद समुद्र को छ रहे हैं वे घृतवरद्वीप के ही कहवावेंगे क्योंकि लोक में ऐसा ही व्यवहार देखा जाता है हे भदन्त ! क्षीरोदसमुद्र में मरे जीव पुनः क्षीरोदसमुद्र में उत्पन्न होते हैं या अन्यत्र घृतवरद्वीप में-उत्पन्न विसमचकवाल संठिते समय पास संस्थान पाणी छे. विषम पास संस्थान . पाणी नथी 'संखेज्जाइं जोयणस० विक्खंभपरिक्खेवो तहेव सव्वं जाव अटो' से સંખ્યાત હજાર એજનના વિસ્તાર વાળો છે. અને સંખ્યાત જનની જ તેની પરિધિ છે. હે ભગવાન શ્રીરાદ સમુદ્રના પ્રદેશે ઘતવર દ્વીપને સ્પશેલા છે? કે નથી સ્પર્શેલા ? હા ગૌતમ સ્પર્શેલા છે. જે સ્પર્શલા છે તે એ પ્રદેશે ઘતવર દ્વીપના કહેવાશે? કે ક્ષીરદ સમુદ્રના કહેવાશે? હે ગૌતમ ! તે ક્ષીરેદ સમુદ્રનાજ કહેવાશે. એજ પ્રમાણે વૃતવર દ્વીપના જે પ્રદેશ ક્ષીર સમુદ્રને સ્પશેલા છે. તે ઘતવર દ્વીપનાજ પ્રદેશ કહેવાશે. કેમકે લોકમાં એજ પ્રમાણેને વ્યવહાર જોવામાં આવે છે. હે ભગવાન ક્ષીરે સમુદ્રમાં મરેલા જીવો ફરીથી ક્ષીરદ સમુદ્રમાં ઉત્પન્ન થાય છે, કે બીજે જ ઉત્પન્ન થાય છે? અર્થાત્ ઘતવર દ્વીપમાં ઉત્પન્ન થાય છે? હે जी० १०३ HTTHRHITH
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy