SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र महद्धिको यावत्पल्योपमस्थितिमन्तौ परिवसतः । 'से तेणटेणं जाव णिच्चे' तत्तेनार्थेन एवं वरुणवरो द्वीपो० २ उच्यते, अपि च यस्माद्वरवारुणीव अत्र वाप्यादिपूदकं तस्मादेष द्वीपो वरुणवरः, अथोत्तरं च खलु गौतम ! शाश्वतनामधेयमेतस्य सदास्थिति मत्वाद् ध्रुवो नित्य इति । 'जोइसं सव्वं संखेज्जगणं जाव तारागणकोडीकोडीओ' ज्योतिष्काः सर्वे संख्येयकेन चन्द्रसूर्यग्रहनक्षत्रादयस्तारागणकोटिकोटयश्च पूर्वं वर्णिताः तत्तत्प्रकारेण स्व स्त्र व्यापारे व्यापृताः आसन् सन्ति भविष्यन्ति । 'वरुणवरं णं दीवं वरुणोदे णामं समुद्दे पट्टे वलया० जाव चिट्ठइ समचक्क० विसमचक्क० तहेव सव् भाणियव्वं' वरुणवरोदं द्वीपं पूर्ववत समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति समचक्रवाल० विषमचक्र० विष्कम्भ-परिक्षेप द्वारादि द्वारान्तरं पद्मवरवेदिकावनपण्ड-प्रदेश तत्रत्य जीवगति वरुणोदसमुद्र नामाभिधानादि यथायथं सम्ययावत् इनकी स्थिति एक.पल्योपम की है 'तेणटेणं' इस कारण हे गौतम ! इसका नाम 'वारुणीवर' ऐसा हो गया है अथवा यावत् यह नित्य है 'जोतिसं सव्वं संखेज्जगणं जाव तारागणकोडिकोडीओ' यहां ज्योतिषियों का प्रमाण संख्यातगुणा है और ताराओं का प्रणाण कोडाकोडी है । 'वरुणवरणं दीवं वरुणोदे णामं समुद्दे वढे वलया० जाव चिटुंति, समचक्क विसमचक्कवि०' वरुणवरद्वीप के चारों ओर वरुणोदधि,समुद्र है यह समुद्र गोल है और वलयाकार जैसा स्थित है हे भदन्त ! यह समचक्रवाल विष्कम्भ वाला है या विषमचक्रवाल विष्कम्भ वाला है हे गौतमः यह समचक्रवाल विष्कम्भ वाला है विषम चक्रवाल विष्कम्भ वाला नहीं है इत्यादि पूर्व के जैसा यहां पर कथन कर लेना चाहिये 'विकूखंभ परि० संखेज्जाई' इसका विष्कम्भ और परिक्षेप संख्यात हजार ” આ કારણથી હે ગૌતમ ! તેનું નામ વરૂણવર એ પ્રમાણે કહેવાયેલ છે. अथवा यावत् ते नित्य छे. 'जोतिसं सव्वं संखेज्जगेण जाव तारागण कोडि જોવી અહિંયા તિષ્કનું પ્રમાણ સંખ્યાત ગણું છે. અને તારાઓનું પ્રમાણે isीनु छ. 'वरुणवरण दीवं वरुणोदे णामं समुद्दे पट्टे वलया० जाव चिठ्ठति समचकवाल० विसमचक० वि०' १३४१२ दीपनी बारे त२३ १३धि समुद्र છે. આ સમુદ્ર ગેળ છે. અને વલયના આકાર જેવો છે. હે ભગવન એ સમચવાલ વિખંભ વાળે છે. કે વિષમચક્રવાલ વિઝંભ વાળે છે? હે ગૌતમ! આ દ્વિીપ સમચક્રવાલ વિખંભ વાળે છે. વિષમચવાળ વિષ્કવાળો નથી. વિગેરે पडसाना ४थन प्रभारी नु ४थन ४ नये. 'विक्खंभ परि० संखेज्जाई तal
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy