SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. ३ उ. ३ सू.१०१ पुष्करोदसमुद्र निरूपणम् ७९३ ते छम्मासा' यदा च खलु भदन्त ! ज्योतिष्कदेवानान्तेषामिन्द्रश्च्यवति तदा तदान काले किं प्रकुर्वन्ति ? गौतम ! यावदिन्द्रविरहितः कालस्तावच्चत्वारः पञ्चबा देवा सामानिकाः उपपद्य तत्स्थानं विहरन्ति । यावच्च तत्राऽन्य इन्द्र उपपन्नो भवति । इन्द्रस्थानं खलु भदन्त ! कियत्कालमभिव्याप्य विरहोत्पातेन सहितं प्रज्ञप्तम् ? गौतम ! अल्पाऽल्पकाले नैकं समयं - दीर्घाद्दीर्घेणोत्कर्षतः षण्मासान् विजानीहि इति ॥ १००॥ मूलम् - पुक्खरवरणं दीवं पुक्खरोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिए जाव संपरिक्खित्ताणं चिटूइ । पुक्खरोदेणं भंते! समुद्दे केवइयं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते ? गोयमा ! संखेज्जाई जोयणसय सहस्साई चकवालविकखंभेणं संखेज्जाइं जोयणसयसहस्साइं परिक्खेवेणं पण्णत्ते । पुक्खरोदस्स णं भंते । समुद्दस्स कइ दारा पन्नता ? गोयमा ! चत्तारि दारा पन्नत्ता तहेव सव्वं पुक्खरोद समुद्दपुरत्थिमपेरते वरुणवरदीवपुर स्थिमद्धस्स पञ्चत्थिमेणं एत्थ णं पुवंखरोदस्स विजए णामं दारे पन्नत्ते, एवं सेसाण वि । दारं तरंमि संखेज्जाइं जोयणसय सहस्साई अबाहाए अंतरे पन्नते । परसा जीवा य तहेव । से केणणं भंते! एवं वुच्चइ ? पुक्खनहीं होता है वहाँ तक चार या पांच सामानिक देव उस स्थान पर इन्द्र के इन्चार्ज बनकर उनकी संभाल करते रहते हैं 'इंदाणे णं भंते! केवतियं कालं विरहओ उववातेणं' हे भदन्त ! इनके इन्द्र का स्थान कब तक खाली रहता हैं ? 'गोयमा ! जहण्णेणं एक्कं समयं उक्कोसेणं छम्मासा' हे गौतम! इनके इन्द्र का स्थान कम से कम एक समय is और अधिक से अधिक ६ महीने तक खली रहता है || सू० १००॥ નથી. ત્યાં સુધી ચાર કે પાંચ સામાનિક દેવાએ સ્થાન પર ઈંદ્રના જે ઈન્ચાર્જ मनीने तेभनी सौंभाज राजे छे. 'इंदट्टणेणं भंते ! केवतियं कालं विरहो उववातेणं' हे भगवन् ! तेभना द्रनु मे स्थान ध्यां सुधी जाती रहे छे ? 'गोयमा ! जहणेणं एक्कं समयं उकोसेणं छम्मासा' हे गौतम! तेभना छद्रनु मे स्थान ઓછામાં એછું એક સમય સુધી અને વધારેમાં વધારે ૬ છ મહિના સુધી छद्र विनानु जाती रहे छे. ॥ सू. १०० ॥ जी० १०० :
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy