SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ प्रमेयंयोतिका टीकाप्र.३ उ.३६.१०० मनुष्यक्षेत्रस्थ ज्योतिष्कदेवानां उपपातः ७९१ दिव्वाई भोगभोगाई भुंजमाणा सुहलेस्सा सीयलेस्सा-मंदलेस्सा मंदायवलेस्सा-- चित्तंतरलेस्सा कूडाइव ठाणट्ठिया-अण्णोण्ण समोगाढाहिं लेस्साहिं ते पएसे सव्वीर समंता ओभासें ति' हे भदन्त ! मनुष्यक्षेत्रस्य बहिः स्थितिमन्तः खलु ये केचन । चन्द्रसूर्यग्रहनक्षत्रतारारूपास्ते खलु भदन्त ! देवाः किं सौधर्मादि द्वादशभ्यः । ऊर्ध्वमुपपन्ना:-कल्पेषु एव तेषु-विमानेषु वा सामान्यतः-उपपन्नाः वा मण्डलगत्या परिभ्रमणमाश्रितवन्तः-चारोपपन्नकाः चारस्थितिकाः-गतिरतिकाः साक्षाद्वतियुक्ता वा-इति प्रश्नः ? भगवानाह-हे गौतम ! ते प्रश्निता देवाः खलु नो अवोपपन्नकाः नो वा कल्पोपपन्नकाः किन्तु-सामान्य विमानजाः, नो चारोपपन्नकाः किन्तु, चारस्थितिकाः, अतएव नो वा गतिरतिकाः नापि गतिसमापन्नकाः नो साक्षाद्गतिमन्तः, इत्यर्थः, केवलं आयामतो दीर्घा-विस्तरतः, स्तोका-चतुरस्रा च पक्वेष्टका तथा वहिर्मनुष्यक्षेत्रा तेषां तापक्षेत्राणि इत्यंभूतैर-- नेकशतसहस्रत संख्याततापक्षेत्र वैकुर्विकाभि ह्यिाभिः साहस्रिकाभिः पर्षद्भिश्च. सह महताऽऽहतनाटयगीतवादित्ररवेण प्रतिबोधिताः दिव्यभोगभोगान् जानाः ववण्णगा, णो चारोववण्णगा चारद्वितीया, णो गतिरतिया नो गति समावन्नगा' वे देव उर्वोपपन्न नहीं होते हैं न कल्पोपन्न होते हैं, . किन्तु विमानोपपन्न होते हैं, चारोपपन्नक नहीं होते हैं स्थिरगति वाले होते हैं गति रतिक नहीं होते हैं और न गति समापन्नक ही होते हैं। 'पक्किग संठाणसंठितेहिं जोयणसतसाहस्सिएहिं तावश्खेत्तेहिं साहस्सियाहिं य बाहिराहिं वेउव्वियाहिं परिसाहिं महताहतणगीतवाइयरवेणं दिवाई भोगभोगाई भुंजमाणा' पकी हुई इंट के जैसे आकार वाले ऐसे लाखों योजन तक का इनका तापक्षेत्र है ये अनेक हजारों की संख्या वाले वाह्य परिषदा के देवों के साथ २ बहुत जोर से वजाये गये वादिनों के शब्दों से नृत्य के शब्दों से और गीत के चारोववण्णगा, चारद्वितिया, णो गतिरतिया, गतिसमावण्णगा, ये हे। पपन्न હેતા નથી. તેમજ કપિપપત્તક પણ લેતા નથી. પરંતુ તેઓ વિમાને પપન્નક હાય छ ? थारा५पन्न होता नथी. स्थिर गतिमा डाय छे. 'पक्किदुग संठाणसंठितेहि जोयणसतसाहस्सिएहि तावक्खेत्तेहिं सोहस्सियाहिं य वाहिराहिं वेउब्वियाहिं परिसाहि महताहतनZगीतवाइयरवेणं दिव्वाइं भोगभोगाई भुजमाणा' पासी घटना का આકારવાળા એવા લાખે જન સુધીનું તેમનું તાપ ક્ષેત્ર છે. એ અનેક હજારની સંખ્યાવાળા બાહા પરિષદના દેવની સાથે સાથે ઘણાજ જોરથી વગાડવામાં આવેલ - વાજીના શબ્દોથી નૃત્યના શબ્દોથી અને ગીતના શબ્દોથી જાણે સમુદ્રને વાચાવાળે કરતા ન હોય તેમ કરીને દિવ્ય એવા ભેગ ભેગને ભેગવતા રહે છે.
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy