SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.१०० मनुष्यक्षेत्रस्थ ज्योतिष्कदेवानां उपपातः ७८५ उववाएणं? गोयमा! जहन्नेणं एक्कं समयं उक्कोसेणं छम्मासा। बहियाणं भंते! मणुस्सखेत्तस्स जे चंदिम सूरियगहनक्खत्त तारारूवा तेणं भंते ! देवा किं उड्डोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा चारदिईया गइरगइया गइसमावण्णगा ? गोयमा ! तेणं देवा नो उड्डोववण्णगा नो कप्पोववण्णगा विमाणोववण्णगा नो चारोववण्णगा चारदिइया नो गइरगइया नो गतिसमावणगा पकिटगा संठाणसंठिएहिं जोयणसयसाहस्सिएहिं तावक्खेत्तेहिं साहस्सियाहिय बाहिराहिं वेउव्वियाहिं परिसाहिं महयाहय णगीयवाइयरवेणं दिव्वाइं भोगभोगाइं भुंजमाणा सुहलेस्सा, सीयलेस्सा, मंदलेस्सा मंदायव. लेस्सा चित्तंतरलेस्सागा कूडाइव ठाणटिया अण्णोण्ण समो- . गाढाहिं लेस्साहिं ते पएसे सव्वओ समंता ओभासेंति उज्जोवेंति तवंति पभाति । जयाणं भंते ! तेसिं देवाणं इंदे चयइ से कहमिदाणिं पकरेंति ? गोयमा! जाव चत्तारि पंच सामाणिया तं ठाणं उवसंपज्जित्ताणं विहरंति जाव तत्थ अण्णे उववण्णे भवइ । इंदाणेणंभंते ! केवइयं कालं विरहओ उववाएणं? गोयमा! जहणणेणं एक्कं समयं उक्कोसेणं छम्मासा ॥सू० १००॥ छाया-अन्तः खलु भदन्त ! मनुष्यक्षेत्रस्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपास्ते खलु भदन्त ! देवाः किमवौंपपन्नकाः कल्पोपपन्नकाः विमानोपपत्रकाः चारोपपन्नकाः चारस्थितिकाः गतिरतिकाः गतिसमापन्नकाः ? गौतम ! ते खल्लु देवा नो उवोपपन्नकाः नो कल्पोपपन्नकाः विमानोपपन्नकाचारोपपन्नकाः नो चारस्थितिकाः गतिरतिकाः गतिसमापन्नकाः उर्ध्वमुखकदम्बपुष्पसंस्थानसंस्थिनै योजनसहस्रेस्तापक्षेत्रः साहस्रिकाभिः बाह्यामि विकुर्विकाभिः पर्षद्भिर्महताऽऽ. इतनृत्यगीतबादित्रतंत्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवेण दिव्यान्भोगभोगान् भुंजानाः महतोत्कृष्टसिंहनादवोलकल-कलशब्देन विपुलान्भोगभोगान् भुञ्जानाः अच्छपर्वतराजं प्रदक्षिणावर्तमण्डलचारं मेरुमनुपर्यटन्ति । तेषां खलु भदन्त ! देवानाम् इन्द्रश्च्यवते ते कथमिदीनी प्रकुर्वन्ति ? गौतम ! तदा चत्वारः-पश्च बी० ९९
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy