SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका ठीका प्र.३ उ.३ सू.९८ मनुष्यक्षेत्रनिरूपणम् ___७५९ परिमाणं ज्ञातुमिष्टम्, लवणसमुद्रे च शशिनश्चवारस्तत एकस्य शशिनः परिवार• भूतानि यानि अष्टाविंशति नक्षत्राणि तानि चतुभिर्गुण्यन्ते जातं द्वादशोत्तरं शतम्, एतावन्ति लवणसमुद्रे नक्षत्राणि, तथाऽष्टाशीतिग्रहा एकस्य शशिनः परिवारभूतास्तेषां चतुर्भिर्गुणनाजातानि त्रीणि शतानि द्वि पश्चाशदधिकानि ३५२, एतावन्तो लवणसमुद्रे ग्रहाः, तथैकस्य शशिनः परिवारभूतानि तारागणकोटीकोटीनां षट्षष्टिः सहस्राणि नवशतानि पञ्चसप्तत्यधिकोनि, तेषां चतुर्भिगुणनाजातानि कोटीकोटीनां द्वे लक्षे सप्तषष्टिः सहस्राणि नवशतानि, एतावत्यो लवणसमुद्रे तारागणकोटीकोटयः, एवंरूपा च नक्षत्रादीनां लवणसमुद्रे संख्या प्रागेवोक्ता, एवं सर्वेष्वपि द्वीपसमुद्रेषु नक्षत्रादि संख्यापरिमाणं भावनीयम् ॥२६॥ बहिर्मनुष्यक्षेत्रेभ्यश्चन्द्रादीनां परस्परम् । अन्तरं ज्ञातुमिच्छाऽऽस्ते श्रृणुष्वंग ? पृथक् पृथक् 'चंदातो सूरस्स य सूराचंदस्स अंतरं होइ. पन्नास सहस्साई तु जोयणाणं अणूणाई' ' मानुषोत्तरपर्वतस्य वहिश्चन्द्रात्सूर्यस्य, च पुनः सूर्याच्चन्द्रस्य कियदन्तरंयहां एक चन्द्रमा के परिवार में ८८ ग्रह है ८८ को ४ से गुणा करने पर ३५२ आते हैं-ये ३५२ ही ग्रहों का परिमाण है-इसी तरह से एक चन्द्रमा के परिवार में छियासठ हजार नौ सौ पचहत्तर कोडाकोडी तारागण हैं इनमें ४ का गुणा करने पर २६७९०००००००००००००० इतना परिमाण आता है सो यही प्रमाण लवणसमुद्र में तारागण की कोटिकोटिका है। 'चंदातो सूरस्सय सूरा चंदस्स अंतरं होइ, पन्नास सहस्साइं तु जोयणाणं अणूणाई' ॥२७॥ मनुष्य क्षेत्र के बाहर जो चंद्र और सूर्य हैं उनका अन्तर पचास પરિવારમાં ૮૮ અઠયાસી ગ્રહ છે તે ૮૮ી અઠયાસીને ૪ ચારથી ગુણવાથી ૩પર ત્રણસો બાવન થાય છે. એ ૩૫૨) ત્રણસે બાવન જ ગ્રહોનું પ્રમાણ છે. એજ રીતે એક ચંદ્રમાના પરિવારમાં છાસઠ હજાર નવસે પંચેતેર કેડા કડી તારાगए। छे. तमां यारना शुशार ४२पाथी. २६७८०००००००००००००० माटुं પ્રમાણ થઈ જાય છે. અને એ જ પ્રમાણુ લવણસમુદ્રમાં તારાગણની કેટ કેટીનું છે. चंदातो सूरस्सय सूरा चंदस्स अंतरं होई । पन्नास सहस्साइं तु जोयणाणं अणूणाई ॥ २७ ॥ * મનુષ્ય ક્ષેત્રની. બહાર જે ચંદ્ર અને સૂર્ય છે. તેનું અંતર પાસ પચાસ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy