SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ ७५६ जीवाभिगमसूत्र - जम्बूद्वीपे द्वौ-द्रौ, तावुभौ शशिसूयौं ततोऽन्यत्र लवणसमुद्रे द्विगुणितौ भवतः भवन्ति च लावणिका-लवणस्थायिनः धातकीख द्वीपे त्रिगुणिताः शशिनः सूर्याश्च ॥२४॥ इतः परं षट् पष्टिपु संख्यातेपु येऽवशिष्टास्ते 'धायइसंडप्पभिई उहि तिगुणिया भवे चंदा। आइल्ल चंदसहिया अणंतराणंतरे खेत्ते' - छाया-धातकीपण्ड प्रभृतिदिष्ट त्रिगुणिता भवेयुश्चन्द्राः। - - - ____ आदिमचन्द्रसहिता अनन्तरानन्तरे क्षेत्रे । धातकीपण्डः प्रभृतिः आदि य॒पां ते धातकीपण्डप्रभृतयस्तेषु धातकीपण्डप्रभृतिषु द्वीपेषु समुद्रेषु च ये उद्दिष्टाश्चन्द्रा द्वादशादयः उपलणत्वात् सूर्या वा ते त्रिगुणिताः सन्तः, आदिमचन्द्रसहिताः-उद्दिष्टचन्द्रयुक्ताद् द्वीपात् संमुद्राद्वा प्राग्जम्बूद्वीपमादि कृत्वां ये प्राक्तनाश्चन्द्रास्तैरादिमचन्द्रैः उपलक्षणत्वाद् आदिमः, सूर्यैश्च सहिताः यावन्तो भवन्ति एतावत्प्रमाणा अनन्तरेऽनन्तरे कालोदादौ ___ जम्बूद्वीप में दो चन्द्र और दो सूर्य हैं इनसे दुगुने लवणसमुद्र में हैं और लवणसमुंद्र के चन्द्र और सूर्यों से तिगुणे चन्द्र सूर्य धातकीखण्ड में हैं। 'धायइसंडप्पभिई उद्दि तिगुणिया भवे चंदा। आइल्लचंदसहिया अणंतराणंतरे खेत्ते ॥२५॥ धातकीखण्ड के आगे के समुद्र एवं दीपों में चन्द्र और सूर्य इन का प्रमाण पहिले द्वीप एवं समुद्रों के चन्द्र और सूर्य के प्रमाण से तिगुना करके कहना चाहिये और उस प्रमाण में पहिले पहिले कहे ग़ये द्वीप और समुद्र के चन्द्र और सूर्य इन का प्रमाण मिला देना चाहिये इस तरह से आगे आगे के समुद्रों और दोपों के चंद्र और सूर्यों का प्रकाश निकलती है। जैसे' धातकी खण्ड द्वीप में १२ चन्द्र જંબુદ્વીપમાં બે ચંદ્રો અને બે સૂર્યો છે. તેનાથી બમણું લવણસમુદ્રમાં છે. અને લવણ સમુદ્રના ચંદ્રો અને સૂર્યોથી ત્રણગણું ચંદ્ર સૂર્યો ધાતકીખંડમાં છે, धायइ संडप्पभिई उवि तिगुणिया भवे चंदा । . आइल्ल चंद सहिया अणंताणतरे खेते ॥ २५ ॥ ધાતકીખંડની આગળના સમુદ્ર અને સૂર્યોનું પ્રમાણુ–પહેલા દ્વીપ અને સમુદ્રોના ચંદ્ર અને સૂર્યોના પ્રમાણથી ત્રણ ગણું કરીને કહેવું જોઈએ. અને એ પ્રમાણમાં પહેલા પહેલાના કહેલા દ્વિ અને સમુદ્રના ચંદ્ર અને સૂર્યોનું પ્રમાણ ભેળવી દેવું જોઈએ. એ રીતે આગળ આગળના સમુદ્રો અને દીપના - ચંદ્રો અને સૂર્યોનું પ્રમાણ નીકળે છે. જેમ ધાતકીખંડ દ્વીપમાં ૧૨ બાર ચંદ્ર
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy