SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ जीयाभिगमस्त्रे . तेषां चन्द्रसूर्याणां तापक्षेत्रस्य पन्थानः मार्गाः कलंबुया पुष्पं-नालिकापुष्पं तत्संस्थानवत् संस्थिताः एतदेव व्याचष्टे अन्तर्मेरोरभिमुखं संकोचशीला: पुनश्च वहिः लवणसमुद्र दिशि विस्तारवन्तः सन्तः संस्थिताः स्पष्टीकृताश्च सूर्यप्रज्ञप्तौ ॥१५॥ सम्प्रति-चन्द्रमसो हासवृद्धी पृच्छति केणं बडइ चंदो परिहाणी केण होइ चंदस्स । कालो वा जोण्हो वा केणाणुभावेण चंदस्स' केन कारणेन चन्द्रो वर्धते ? चन्द्रस्य परिहानिश्च केन कारणेन भवति ? शुक्ले वृद्धिः कृष्णे हानिः कस्माद् इति प्रश्नः, तथा-केनाऽनुभावेन-प्रभावेण चन्द्रस्यैकः पक्षः काल:-कृष्णोऽपरश्च ज्योत्स्नः शुक्लः भवति? भगवानाह-हे गौतम ! "किण्हं राहु विमाणं णिच्चं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हिट्ठा चंदस्स तं चरई' प्रज्ञप्ति में देखना चाहिये 'तेसिं कलंबुया पुप्फसंठिया होइ तावखेत्त पहा । अंतोय संकुया वाहिवित्थडा चंद सूरगणा' सूर्यादिक का ताप क्षेत्र का मार्ग कदंववृक्ष के पुष्प के आकार जैसा है यह मेरु की दिशा में संकुचित है और लवणसमुद्र की दिशा में विस्तृत है यह सव सूर्य प्रज्ञप्ति में स्पष्ट किया गया है अतः वहीं से इसे जान लेना चाहिये 'केणं वति चंदो, परिहाणी केण होइ चंदस्स, कालो वा जोण्हा वा केणाऽणुभावेण चंदस्स' अव गौतम ने प्रभु से ऐसा पूछा है-कि हे भदन्त ! चन्द्रमा शुक्लपक्ष में किस कारण से वढता है और कृष्णपक्ष में चन्द्रमा किस कारण से घटता है ? तथा किस प्रभाव से चन्द्रमा का. एक पक्ष कृष्ण होता है और एक पक्ष शुक्ल होता है । इसके उत्तर नाम जतिभा तनी देवा. 'तेसिं कलंघुया पुप्फसठिया होइ तावखेत्तपहा । अंतोय संकुया बाहि वित्थडा चंदसूरगणा' सूय विगेरेना ता५ ત્રને માર્ગ કદંબવૃક્ષના પુષ્પના આકાર જેવો છે. તે મેરૂની દિશામાં સંકેચ વાળે છે. અને લવણસમુદ્રની દિશામાં વિસ્તાર વાળે છે. આ તમામ વસ્તુ સૂર્યપ્રજ્ઞપ્તિમાં સ્પષ્ટ કરવામાં આવેલ છે. તેથી તે વિષય ત્યાંથી જ સમજી લે. 'केणं वडूढति चंदो, परिहाणी केण होइ चंदस्स, कालो वा जोण्हा वा केणाऽणुभावेण चंदस्स' व गीतमस्वामी प्रभुश्रीन, मे पूछे छे - भगवन् ! यद्रमा શુકલપક્ષમાં શા કારણથી વધે છે ? અને કૃષ્ણ પક્ષમાં ચંદ્ર શા કારણથી ઘટે છે તથા શા કારણથી ચંદ્રમાને એક પક્ષ કૃષ્ણ હોય છે? અને એક પક્ષ -- शुभस डीय छ १ मा प्रश्नना त्तरमा प्रभुश्री गौतमस्वामीन छ -'किण्हं:
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy