SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे दित्याग्रहतारानक्षत्राणि । नास्ति गति नापि चारः अवस्थितानि नानि ज्ञातव्यानि ॥२२॥ द्वौ चन्द्राविहद्वीपे चबारश्च सागरे लवणतोये । धातकीखण्डे द्वीपे द्वादश चन्द्राश्च सूर्याश्च ॥२३॥ द्वौ द्वौ जंबूद्वीपे शशिमयौं द्वि. गुणिती भवेतां लवणे । लावणिकाश्च त्रिगुणिताः शशिसूर्या धातकीखण्डे ॥२४॥ धातकिखण्डप्रभृतिपूद्दिष्ट त्रिगुणिता भवेयुश्चन्द्राः । आदिमचन्द्रसहिता अनन्तरानन्तरे क्षेत्र ॥२५॥ ऋक्षग्रहताराग्रं द्वीपसमुद्रे यदीच्छसिज्ञातुम् । तस्य शशिभिर्गुणितं ऋक्षग्रहतारकाणां तु ॥२६॥ चन्द्रात्सूर्यस्य च सूर्याचन्द्रस्यान्तरं भवति । पंचाशत् सहस्राणि तु योजनानामनूनानि ॥२७॥ सूर्यस्य च शशिनः शशिनश्वाऽन्तरं भवति । वाद्यात् मनुष्यनागस्य योजनानां शतसहस्रम् ।।२८॥ सूर्यान्तरिताश्चन्द्राः चन्द्रान्तरिताश्च दिनकरादीप्ताः । चित्रान्तर लेश्याकाः सुखलेश्या मन्दलेग्याश्च ॥२९॥ अष्टाशीतिश्च ग्रहा अष्टाविंशतिश्च भवन्ति नक्षत्राणि । एकशशिनः परिवारा इतस्ताराणां वक्ष्यामि ॥३०॥ पट पष्टिः सहस्राणि नवचैव शतानि पञ्चशत रात्रीः । एकशशिनः परिवारस्तारागण कोटिकोटीनाम् ॥३१॥ वाद्यान्मनुष्यनगस्य चन्द्रसूर्ययोरवस्थिता योगाः । चन्द्रा अभिजिद् युक्ताः सूर्याः पुनर्भवन्ति पुप्येण ॥३२॥१७॥ टीका-'समयखेत्ते णं भते ! केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पनत्ते' मनुष्यक्षेत्रं खलु भदन्त ! कियदीर्घ विस्ताराभ्याम् कियञ्च परिक्षेपेण प्रज्ञप्त प्रश्न: ? भगवानाह-'गोयमा ! पणयालीसं जोयणसयसहस्साई आयामविक्खं. - भेणं एगा जोयणकोडी जाव अभितरपुक्खरद्धपरिरओ से भाणियन्चो जाव मनुष्यक्षेत्र निरूपण'समयखेत्ते णं भंते ! केवतियं आयामविक्खंभेणं' इत्यादि । टीकार्थ-श्री गौतम स्वामी ने प्रभु से ऐसा पूछा है-हे भदन्त ! 'समय क्षेत्र की-मनुष्य क्षेत्र की-लम्बाई चौडाई कितनी है और कितनी इसकी परिधि है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! पणयालीसं जोयण सयसहस्साई आयामविक्खंभेणं, एगा जोयणकोडी जाव अभितर पुखरद्धं परिरओ से भाणियन्वो जाव अउण મનુષ્ય ક્ષેત્રનું નિરૂપણ 'समय खेत्तेणं भंते । केवतीयं आयामविक्खंभेणं' त्या ટીકાથ-શ્રી ગૌતમસ્વામીએ પ્રભુશ્રીને એવું પૂછ્યું કે હે ભગવન સમય ક્ષેત્ર-મનુષ્ય ક્ષેત્રની લંબાઈ અને પહેલાઈ કેટલી છે? અને તેની પરિધિ કેટલી छ १ मा प्रश्नना त्तरमा प्रभुश्री गीतमस्वामी ४ छ है-'गोयमा! पणयालीस जोयणसयसहस्साई आयामविक्खंभेणं, एगा जोयण कोडी जाव अभितर
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy