SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ प्रीतिका टोका प्र.३ उ.३ ६.९७ पुष्करद्वीपनिरूपणम् ७२७ पंचाशे किंचिद् विशेषाधिके पुष्करार्ध परिस्यः एवञ्च - मनुष्यक्षेत्रस्य परिक्षेपोज्ञेयः । ' से केणद्वेणं भ'ते ! एवं बुच्चइ अग्भितरपुक्खरद्धे य-२' तत्केनार्थेनैव मुच्यते आभ्यन्तरपुष्करार्धम् - २ ' गोयमा ! अभितरपुक्खरद्धेणं माणुमुत्तरेणं सव्वओ समता संपरिक्खित्ते ? से तेणद्वेणं गोयमा ! अभितरपुक्खरद्धे य-२' गौतम ! मानुषोत्तरपर्वतेन सर्वतो यतः संपरिवेष्टितम् आभ्यन्तरपुष्करार्द्धम्, तत्तेनार्थेन गौतम ! आभ्यन्तरपुष्करार्ध च - २ इति प्रसिद्धि: । 'अदुत्तरं च णं जाव णिच्चे' अथोत्तरं यावन्नित्य आसीदस्ति भविष्यति, नासीन्नास्ति न भवियतीति कालत्रयेsपि शङ्का नो जायते । 'अभिरपुक्खरणं भते ! केवइया चंदा पभासिं वा- ३ ' आभ्यन्तरपुष्करार्धे भदन्त ! कति संख्यावन्तश्चन्द्राः क्षेत्र की है 'सेकेणणं भंते! एवं बुच्चति अभितर पुक्खरद्धेय २ ?' हे भदन्त ! इसका नाम आभ्यन्तर पुष्करार्ध ऐसा किस कारण से पडा है इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! अभितर पुत्रखरद्वेणं माणुसुत्तरेणं पव्वतेणं सव्वओ समंता संपरिक्खिते से एएणद्वेणं गोयमा ! अभितरपुक्खरद्वेय २' हे गौतम! आभ्यन्तरपुष्करार्ध की चारों ओर मानुषोत्तर पर्वत है इस कारण इसका नाम आभ्यन्तर पुष्करार्ध ऐसा कहा गया है 'अदुत्तरं च णं जाव णिच्चे' दूसरी बात यह है कि यह यावत् नित्य है इसका ऐसा यह नाम पहिले भी था, अब भी है और आगे भी ऐसा ही नाम रहेगा यह पहिले नहीं था, ऐसा नहीं है अब यह नहीं है ऐसा भी नहीं है और आगे भी यह नहीं रहेगा ऐसा भी नही है अतः कालत्रय में ऐसा ही इसका नाम विद्य छे. परिधि मनुष्य क्षेत्रनी छे. 'से केणट्टेण भंते ! एवं बुच्चइ अभि पुक्खरद्धेय अभितरपुक्खरद्धेय' हे लगवन् या पर्वतनुं नाम આભ્યન્તર પુષ્કરા એ પ્રમાણે શા કારણથી થયેલ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી हे छे - 'गोयमा ! अभितर पुक्खरद्वेणं माणुसुत्तरेणं पव्वत्तेणं सव्वओ समंता सं परिक्खित्ते से एएण ेण गोयमा ! अभितर पुक्खरुद्वेय अभिंतर पुक्खरद्धेय' हे गौतम! माल्यन्तर युष्ठुशर्धनी थारे मान्नु भानुपोतर पर्वत है. ते अरणुथी तेनु' नाम पुण्डरार्ध मे प्रभा हेवामां आवे छे. 'अदुत्तरं च जाव णिच्चे' गील वात मे छे है-या नाभ यावत् नित्य है तेनु मे प्रभा ણેનું નામ પહેલાં પણ હતુ. વમાનમાં પણ એજ નામ છે. અને ભવિષ્યમાં પણ એજ નામ રહેશે. એ પહેલાં ન હતું તેમ નથી. વમાનમાં નથી. એમ પણ નથી. અને ભવિષ્યમાં નહીં રહે તેમ પણ નથી. એ પ્રમાણે ત્રણે आजमां मेन प्रभानु नाम रहेवाथी मा नित्य हे 'अभितरपुक्खरद्वेणं
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy