SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ ७२४ লাগিণও दाये भगवानाह 'गोयमा ! चोयालं चंदसयं चउयालं चेव सूरियाण सयं । पुक्खरवरम्मि दीवंमि चरेंति एए पभासेंता ॥१॥ चत्तारि सहस्साई बत्तीसं चेच होति नक्खत्ता । छच्च सया पावत्तर महग्गहा चारह सहस्सा ॥२॥ छण्णउइ सयसहस्सा चत्तालीसं भवे सहस्साई। चत्तारि सया पुक्खरवर तारागण कोडिकोडीणं ॥सोभेमु वा-३ हे गौतम ! चतुः चत्वारिंशं चन्द्रशतं चतुश्चत्वारिंशं चैव शतं सूर्याणाम् । पुष्करवरे द्वीपे चरन्ति एते प्रभासन्तः । चत्वारि सहस्राणि द्वात्रिंशच्चैव भवन्ति नक्षत्राणि । पट् च शतानि द्विसप्ततानि महाग्रहा द्वादशसहस्राणि ॥ पण्णवतिः शतसहस्राणि चत्वारिंशद्भवेयुः सहस्राणि । चत्वारि शतानि पुष्करवरतारागणाः टियां वहाँ शोभित हुई हैं ? अव भी वे वहां कितनी शोभित होती हैं ? और आगे भी वे वहां कितनी शोभित होंगी ? इस प्रकार के ये सब प्रश्न पृच्छा शब्द से लिये गये हैं इनके उत्तर में प्रभु कहते हैं'गोयमा ! चोयालं चंदसयं चोयालं चेव सूरियाण सयं पुक्खरदीवम्मि चरंति एए पगासिंता ॥१॥ चत्तारि सहस्साई बत्तीसं होंति नक्खत्ता। छच्चसया वायत्तर महग्गहा बारहसहस्सा ॥२॥ छण्णउह सयसहस्सा चत्तालीसं भवे सहस्साई चत्तारि सया पुक्खरवर तारागण कोडिकोडीओ' हे गौतम ! एक सौ चवालीस चन्द्रमाओं ने वहां पर पहिले प्रकाश किया है, अब वे इतने ही वहां प्रकाश करते हैं और भविष्यत् ગણેની કેટ કેટિયે ત્યાં શેજિત થઈ હતી? વર્તમાનમાં કેટલી કેટિ કોટિ શેજિત થાય છે અને ભવિષ્યમાં ત્યાં કેટલી શેબિત થશે? આ પ્રમાણેના આ તમામ પ્રશ્નો પૂછાપદથી ગ્રહણ કરેલા છે. આના ઉત્તરમાં પ્રભુત્રી કહે છે કે 'गोयमा ! चोयालं चंदसयं चोयालं चेव सूरियाणसयं । , पुक्खरवरम्मि दीवे चरंति एए पगासिंता ॥ १ ॥ चत्तारि सहस्साई बत्तीसं चेव होंति णक्खत्ता । छच्च सया वावत्तर महग्गहा बारह सहस्सा ।। २ ।। छण्णउइ सयसहस्सा चत्तालीसं भवे सहस्साई, चत्तोरि सया पुक्खरवर तारागण कोडि कोडीओ' હે ગૌતમ! એક ચુંમાળીસ ચંદ્રમાએએ પહેલાં ત્યાં પ્રકાશ કર્યો છે. વર્તમાનમાં એટલાજ ચંદ્રો ત્યાં પ્રકાશ આપે છે. તથા ભવિષ્યમાં પણ એટલાજ ચંદ્રો ત્યાં પ્રકાશ કરશે. એજ પ્રમાણે ૧૪૪ એક ચુંમાળીસ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy