SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ ७२२ जीवाभिगमसूत्र तहिं तहिं वहवे पउमरुक्खा, पउमवण्णा, परमवणसंडा णिच्चं कुमुमिया जाव चिट्ठति-पउममहापउमरुक्खे, एत्थ णं पउमपुंडरीया णाम दुवे देवा महड्डिया जाव पलिओचमहिईया परिवसंति' हे गौतम ! पुष्फरवरे हि द्वीपे तत्र तत्र देशेप्रदेशे बहवः पद्मवृक्षाः पद्मवनानि पहावनपण्डाः एते च नित्यं कुसुमिताः पल्लविताः स्तवक-गुच्छ-पुप्प-फल-भारावनतस्कन्धास्तिष्ठन्ति पद्म-महापद्मवृक्षौ च अत्र पद्म-पुण्डरीक नामानौ द्वौ देवौ महद्धिको यावत् पल्योपमायुप्को विशेषणविशिष्टौ परिवसतः । तदुक्तम् 'पउमे य महापउमे रुक्खा उत्तरकुरुसु जंबू समा। एएसु वसंति मुरा पउमे तह पुंडरीए य ॥१॥ छाया-पद्मश्च महापद्मो वृक्षा वुत्तरकुरुषु जंबू समौ । एतयो सतः सुरौ पदमस्तथा पुण्डरीकश्च ॥१॥ इति । 'से तेणटेणं गोयमा ! एवं वुच्चइ पुक्खरवरदीवे-२ जाव णिच्चे देव णिच्चं कुसुमिया जाव चिट्ठति' हे गौतम ! पुष्करवरद्वीप में उन २ स्थानों पर अनेक पद्मवृक्ष पदमवनखण्ड, सर्वदा कुसुमित पल्लवित और स्तबकित एवं फलों के भार से अवनमित रहते हैं तथा 'पउममहापउमरुक्खे' यहां पद्म और महापद्म नामके जो दो वृक्ष हैं उन पर 'पउमपुंडरीया णामं दुवे देवा महिड्डिया जाव पलिओवमहितीया परिवसंति' पद्म और पुण्डरीक नाम के दो देव जो कि महद्धिक आदि पूर्वोक्त विशेषणों वाले हैं और जिनकी एक २ पल्योपम की स्थिति है रहते हैं तदुक्तम्-पउमेय महापउमे रुक्खा उत्तरकुरुसु जंबुसमाएएसु वसंति सुरा पउमे तह पुंडरीए य ॥१॥ से तेणटेणं गोयमा ! एवं रुक्खा पउमवणसंडा णिच्चं कुसुमिया जाव चिट्ठति', गौतम | Y०४२१२ દ્વિીપમાં તે તે સ્થાન પર અનેક પઘવૃક્ષ પવન ખંડ સર્વદા કુસુમિત પલ્લवित मन स्तमति तथा गाना मारथी नभेसा २ छ. तथा 'पउममहा पउमरुक्खे' मडीया पद्म भने भाप नामना २ मे वृक्षा छ तेना ५२ 'पउम पुंडरीया दुवे देवा महिड्ढिया जाव पलिओवमद्विइया परिवसति पन मने पु. રીક નામના બે દે કે જેઓ મહદ્ધિક વિગેરે પૂર્વોક્ત વિશેષણોવાળા છે, અને જેમની સ્થિતિ એક પાપમની છે. તેઓ રહે છે. એ જ કહ્યું છે કે 'पउमेय महापउमे रुक्खा उत्तर कुरुसु जंबूसमा । एएसु वसति सुरा पउमे तह पुंडरीए य ॥ १ ॥ 'से तेणटेण गोयमा । एवं बुच्चति पुक्खरवरदीवे दीवे' તે કારણથી હે ગૌતમ ! આ દ્વીપનું નામ પુષ્કરવર દ્વીપ એ પ્રમાણે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy