SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे ७१६ खलु भवेत् सहस्राणि । द्वे शते पुष्करार्धे तारागणकोटिकोटीनाम् ||३|| अशोभन्त - ३ ॥ ९६ ॥ टीका- 'कालोयं णं समुद्दे पुक्खरवरे णामं दीवे वट्टे वलयाकार संठाणसंठिए सव्वओ समता संपरिक्खित्ते तहेव जाव समचक्कवालसंठाणसंठिए नो विसमचक्रवालसंठाणसंठिए' पुष्करवरो नाम द्वीपः स च वृत्तो वलयाकार संस्थानसंस्थितः सन् सर्वतः समन्तात् - स - सर्वभावेण दिग्विदिक्षु कालोदं समुद्रं खलु संपरिक्षिप्य तथैव धातकीखण्डद्वीपवत् समचक्रवालसंस्थानसंस्थितो नो विपमचक्रवालसंस्थानसंस्थितो यावत् तिष्ठति । विष्कम्भादि प्रतिपादनार्थमाह- ' पुक्खरवरेण भंते! दीवे केवइयं चक्कवाल विक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ते ? 'गोयमा ! सोलस- जोयणराय सहस्साई चक्कवालविक्खंभेणं एगा जोयणकोडी - बाणउइ खलु भवे सयसहस्सा । अउणाणउई अट्ठसया च उणउया य परिरओ पुक्खरवरस्स' पुष्करवरः 'कालोi of समुदं पुक्खरवरे णामं दीवे' इत्यादि । टीकार्थ- कालोदधि समुद्र को चारों ओर से घेर कर रहा हुआ पुष्करवर नामका द्वीप है यह द्वीप गोल है और वलय का जैसा आकार होता है उसके जैसे आकार वाला है 'तहेव जाव समचक्कवालसंठाणसंठिते नो विसणचक्कवालसंठाणसंठिए' यह जैसा कि पहिले दीपों के सम्बन्ध में कहा गया है उसी तरह ते समचक्रवाल संस्थान वाला है विषम चक्रवाल संस्थान वाला नहीं है ' पुक्खरवरे णं भंते । दीवे केवइयं चक्कवाल विक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते' हे भदन्त ! 'पुष्कर वर द्वीप का चक्रवाल विष्कम्भ कितना है ? और कितना इस का परिक्षेप - परिधि - है ? उत्तर में प्रभुश्री कहते हैं- 'गोयमा ! सोलसजोयणसयसहस्साइं चक्कवालविक्खंभेणं एगा जोयणकोडी - बाणउति 'कालोय' णं समुदं पुक्खवरवरेणामं दीवे' इत्याहि ટીકા—કાલેાદથી સમુદ્રને ચારે ખાજુએથી ઘેરીને રહેલ પુષ્કરવર દ્વીપ નામના દ્વીપ છે. આ દ્વીપ ગાળ છે. તેના આકાર વલયના જેવા આકાર હાય छे वा छे. 'तहेव जाव समचक्कवालसंठाणसंठिते नो विसमचक्कवालसंठाणસંહિ આ સૌંધમાં જે પ્રમાણે દ્વીપાના સમધમાં કહેવામાં આવેલ છે. એજ પ્રમાણે આ દ્વીપ પણ સમચક્રવાલ સંસ્થાનવાળા છે. વિષામચક્રવાલ સ’સ્થાનવાળા नथी. 'पुक्खरवरेणं भंते! दीवे केवइयं चक्कवालविक्खंभेणं केवइयं परिक्खेवेण पण्णत्ते' हे लगवन् पुष्ठुरद्वीपना वास विष्टुं डेंटला विस्तार वाणी छे ? भने તેના પરિક્ષેપ-પરિધિ કેટલે છે. આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે छे वे-‘गोयमा ! सोलस जोयणसयसहस्साई चकवाल विक्खंभेण एगा जोयणकोड़ी
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy