SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ जीचाभिगमसत्र कोडीणं ॥३॥ पुक्खरवरदीवस्त णं बहुमज्झदेसभाए एत्थ णं माणुसुत्तरे णा पव्वए पन्नत्ते कट्टे वलयाकारसंठाणसंठिए जे णं पुक्खरवरं दीवं दुहा विभयमाणे विभयमाणे चिटुंति । तं जहा-अभितरपुक्खरद्धं च-वाहिरपुक्खरद्धं च। अभितरपुक्खरद्धेणं अंते ! केवइयं चकत्रालेणं परिक्खेवेणं पन्नत्ते? गोयमा ! अट्ट जोयणसहस्साइं चक्कवालविक्खंभेणं-कोडी बायालीसा तीसं दोणि य सया अगुणवण्णा ! पुक्खरद्धपरिरओ एवं च मणुस्सखेत्तस्ल । से केणटेणं भंते! एवं बुचड़ अभितरपुक्खरद्धे य-अभितरपुरखरद्धे य ? गोयमा! अभितरपुक्खरद्धेणं माणुसोत्तरं पव्वएणं सव्वओ समंता संपरिविखत्ते, से तेणष्टेणं गोयमा ! अभितरपुक्खरद्धे य, अदुत्तरं च णं जाव णिच्चे । अभितरपुक्खरद्धेणं भंते! केवइया चंदा पभासिंसु वा ३ सा चेव पुच्छा जाव तारागण कोडिकोडीओ? गोयमा ! बावत्तरिं च चंदा बावत्तरि मेव दिणकरा दित्ता। पुक्खरवरदीवड्डे चरति एए पभासेंता॥तिनि सया छत्तीसा छच्च सहस्सा महम्गहाणं तु। नक्खत्ताणं तु भवे सोलाइ दुवे सहस्साई ॥२॥ अडयाल सयसहस्सा वावीसं खलु भवे सहस्साइं दोन्निसया पुक्खरद्धे तारागण कोडिकोडीणं ॥३॥ सोभेसु वा३ ॥सू० ९७॥ ___ छाया-कालोदं खलु समुद्रं पुष्करवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य खलु तिष्ठति । तथैव यावत् समचक्रवालसंस्थानसंस्थितो नो विपमचक्रवालसंस्थानसंस्थितः । पुष्करवरः खलु भदन्त ! द्वीपः कियता चक्रवालविष्कम्भेण कियता परिक्षेपेण प्रज्ञप्तः ? गौतम ! पोडशयोजनशतसस्राणि चक्रवालविष्कम्भेण । एका योजनकोटि द्विनवतिः खलु भवेयुः शतसहस्राणि । एकोन नवति रष्टशतानि चतुर्नवतानि च परिरयः पुष्करवरस्य ॥१॥ स खलु-एकया पद्मवरवेदिकया-एकेन च वनपण्डेन संपरिक्षिप्तः द्वयोरपि वर्णकः । पुष्करवरस्य खलु भदन्त ! द्वीपस्य कति द्वाराणि प्रज्ञप्तानि ? _ गौतम ! चवारि द्वाराणि प्रज्ञप्तानि तद्यथा-विजयं वैजयन्तं जयन्तमपराजितम् ।
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy