SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. ३ उ. ३ सु. ९६ कालोदसमुद्रनिरूपणम् Go ९१७०५८७ च चतुर्भिभागे हृते लब्धं यथोक्तं द्वाराणां परस्परमन्तर परिमाणं २२९२६४६ क्रोशास्त्रयः । उक्तञ्च छायाला उच्चसया बाणउय सहस्तलक्ख वावीसं । , कोसा य तिन्नि दारंतरं तु कालोयहिस्स भवे ॥ १ ॥ छाया - पट्चत्वारिंशानि पट्शतानि द्विनवतिः सहस्राणि लक्षाः । द्वाविंशतिः क्रोशाच त्रयो द्वारान्तरं तु कालोद र्भवेत् ॥ १॥ 'कालोस्स णं भंते! समुद्दस्स पएसा पुक्खरवरदीव० तहेव' कालोदसमुद्रस्य भदन्त ! पुष्करद्वीपं संस्पृष्ट प्रदेशा द्वयोः कस्येति सन्देहे व्यवहारात्कालोदस्यैव एवं कालोद संस्पृष्टा अपि प्रदेशाः पुष्करस्यैव न कालोदधेः इति । 'एवं पुक्खरदीवस्स वि जीवा उदाइत्ता - २ तहेव आणियन्वं' एवं पुष्करद्वीपस्यापि जीवा उद्रायोद्राय तथैव भणितव्यम् हे भदन्त ! कालोदे मृत्वा जीवाः किं पर एक एक द्वार का अन्तर २२९२६४६ बाबीस लाख वेरानवे हजार छ सौ छियालीस योजन का एवं तिनकोश का निकल आता है उक्तंच 'छायाला छच्चसया बाणउइसहरस लक्खवावीसं । कोसाथ तिन्नि दारं तरं तु कालोयहिस्स भवे ॥१॥ कालोदसणं भते ! समुहस्स पएसा पुक्खरवरदीव० तहेव' हे भदन्त ! कालोदसमुद्र के प्रदेश पुष्करवरदीप को स्पर्श कर रहे हैं क्या इत्यादि प्रश्न पहिले के जैसा यहां उद्घावित कर लेना चाहिये और इसका उत्तर भी जैसा पहिले कहा गया है वैसा ही यहां पर भी कह लेना चाहिये 'एवं पुक्खरवरदीवस्स वि जीवा उद्दात्ता २ तब भाणियव्यं' इसी तरह से पुष्करवरद्वीप से मर कर સિતેર હજાર પાંચ સેા ને સત્યાસી ચેાજન ખેંચે છે, તેમાંથી ૪ ચારના ભાગ કરવાથી એક એક દ્વારનું અંતર ૨૨૯૨૬૪૬ બાવીસ લાખ ખાણું હજાર छसो छे तासीस थोल्न भने त्राण अस-गाउनु नीजी गावे छे. 'उक्तच छायोला छच्च सया वाणउइ सहस्स लक्ख बावीसं कोसा तिन्नि दातरंतु कालोयहिस्स भवे ॥ १ ॥ 'कालोस्स णं भते ! समुदस्स पएसा पुक्खरवर दीव० तहेव' હે ભગવન્ કાલેાદ સમુદ્રના પ્રદેશ પુષ્કરવર દ્વીપને સ્પર્શી કરી રહેલા છે શું? ઈત્યાદિ પ્રકારથી પહેલાં જેમ પ્રશ્ન કરવામાં આવેલ છે, તે પ્રમાણેના પ્રશ્ન કરી લેવા જોઈએ અને તેના ઉત્તર પણ પહેલાં જે પ્રમાણે કહેવામાં मावेस छे यो ४ प्रमाणे मडीयां पशु उडी सेवा 'एवं पुक्खरवरदीवस वि जीवा उदाइत्ता उदाइत्ता तहेव भाणियव्वं मे ४ प्रमाणे पुण्ड२५२ दीयना
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy