SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ 2 'अब सयसहस्सा कालोओ चकवालओ रुंदी | जोयणसहस्समेगं ओगाहेणं गुणेयचो ॥१॥ इन सयसहस्सा हवंति तह सत्तरीसहस्सा य । छच्च सया पंचहिया कालोय परिरयो एसो ॥२॥ छाया - अप्रैव शतसहस्राणि कालतचक्रवालतो विपुलात् । योजनसहस्रमेकमवगाहेन ज्ञातव्यः ॥ १ ॥ जीवाभिगम सूत्रे एकनवतिः शतसहस्राणि भवन्ति तथा सप्ततिः सहस्राणि च । पशतानि पंचाधिकानि कालोदधिपरिरय एपः ॥ २ ॥ "से णं गाए पउमवर वेश्याए एगेणं वणसंडेणं दोन्हवि वण्णओ' स खलु कालोदसमुद्रः एका पद्मवरवेदिकया वनपण्डेनैकेन च सर्वतः समन्तात् संपरिक्षिप्तः द्वयोरप्येतयोरत्र वर्णकः कथनीयः । 'कालोयस्स णं भंते ! समुद्दस्स कइ पचहत्तर योजन से कुछ अधिक है ० ' से णं एगाए पउमवरवेइयाए एगेणं वणसंडेणं दोन्हवि वण्णओ' यह कालोदसमुद्र चारों ओर से एक पद्मवरवेदिका से और एक वनषण्ड से घिरा हुआ है. यहां दोनों का वर्णन कर लेना चाहिये यह पद्मवरवेदिका आठ योजन की ऊंची है और जगती के ऊपर स्थित है कालोदसमुद्र के चक्रवाल विष्कम्भ और परिक्षेप के विस्तार के प्रमाण में ये दो गाधाएं हैं । 'अट्ठेव सयसहस्सा कालोओ चक्कवालओ रुंदो । जोधणसहरसमेग ओगाहेणं मुणेयच्वो ॥१॥ इगनउइ सयसहस्सा हवंति तहसत्तरी सहस्सा । छच्च सया पंचहिया कालो य परिरओ एसो ॥२॥ 'कालोयस्स णं भंते ! समुहस्स कइ दारा पन्नत्ता' हे भदन्त ! ४४६५ वधारे छे. 'से णं एगाए पउमवरवेइयाए एगेणं वणसंडेणं दोण्ह वि वण्णओ' આ કાલેાદ સમુદ્ર ચારે ખાજુથી એક પદ્મવર વેદિકાથી અને એક વનખ ડથી ઘેરાયેલ છે. અહીયાં એ તેનુ વર્ણન કરી લેવુ જોઇએ. આ પદ્મવર વેદિકા આ ચેાજનની ઉંચાઇ વાળી છે. અને તેજગતીની ઉપર રહેલ છે. કાલેાદ સમુદ્રના ચક્રવાલ વિષ્ફ‚ અને પરિક્ષેપના વિસ્તારના પ્રમાણમાં આ બે ગાથાઓ કહી છે. 'अट्ठेव सदसहस्सा कालोओ चक्कवालओ रुंदो । जोयण सहस्तमेगं ओगाहेणं मुणेयव्वो ॥ १ ॥ इन ससस्सा हवंति तह सत्तरि सहस्सा । छच्चसया पंचहिया कालोय परिरओ एसो ॥ २ ॥ 'कालोयरस णं भंते ! समुहस्स कइ दारा पण्णत्ता' हे भगवन् ! असेह
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy