SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ ७०० जीवाभिगमसूत्र नाम द्वार प्रज्ञप्तम् शेप तदेव । कालोदस्य खलु भदन्त ! समुद्रस्य द्वारस्य च एतत् खलु कियत् अवाधयाऽन्तर प्रज्ञप्तम् गौतम ! द्वाविंशतिः शतसहस्राणि द्विनवतिः खलु भवति सहस्राणि । पट्चखारिंशानि द्वारान्तरं त्रयः क्रोशाश्च ॥१॥ द्वारस्य च द्वारस्याऽवाधयाऽनन्तरं प्रज्ञप्तम् । कालोदस्य खलु भदन्त ! समुद्रस्य प्रदेशाः पुष्करवरद्वीप० तथैव एवं-पुष्करवरद्वीपस्यापि जीवा उद्राय-२ तथैव भणितव्यम् । तत्केनार्थेन भदन्त ! एवमुच्यते कालोदः समुद्रः २ गौतम ! कालोदस्य खलु समुद्रस्योदकम् आसलम्-मांसलम्-पेशलं-कालं कालं-भापराशिवर्णाभम् प्रकृत्या -उदकरसेण प्रज्ञप्तम् काल-महाकालावत्र हौ देवौ महद्धिको यावत्पल्योपमस्थितिको परिवसतः तत्तेनार्थेन गौतम ! नित्यः । कालोदे खलु भदन्त ! समुद्रे कति चन्द्राः प्रभासितवन्तः-३ पृच्छा? गौतम! कालोदे खलु समुद्रे द्वाचत्वारिंशच्चन्द्राःप्रभासितवन्तः-३ द्वाचत्वारिंशच्चन्द्राः द्वाचत्वारिंशच्च दिनकरादित्याः कालोदधौ एते चरन्ति संवद्धलेश्याकाः ? अप्टाविंशतिश्च फालोदधौ द्वादश च शतसहस्राणि नव च शतानि पंचाशद्-तारागणकोटिकोट नाम् प्रभासितवन्तः ३ ॥९६॥ टीका-'धायइसंडं णं दीवं कालोए णामं समुद्दे बट्टे वलयागारसंठाणसंठिए सव्वओ समंता संपरिक्खित्ताणं चिट्ठइ' वृत्तो वलयाकारसंस्थानसंस्थितो यः कालोदो नाम समुद्रः स च धातकीखण्डं नामवन्तं खलु द्वीपं सर्वतः प्राकाररूपेण समन्ताच्चतुर्दिग्विदिक्षु संपरिक्षिप्य-वेष्टयित्वा तिष्ठति । 'कालोदेणं समुद्दे कि समचक्कवालसंठाणसंठिए विसमचक्कवालसंठाणसंठिए ? गोयमा ! कालोदसमुद्र वक्तव्यता___'धायइसंडं णं दीवं कालोदे णामं समुद्दे वटे वलयागार संठाणसंठिते सव्वतो समंता संपरिक्खित्ता चिट्ठई' इत्यादि । टीकार्थ-धातकीखण्ड डीप को चारों ओर से घेर कर रहा हुआ कालोद समुद्र है यह समुद्र गोल है और इसी से इसका आकार गोल वलय के जैसा हो गया है 'कालोदेणं समुद्दे कि समचक्कवाल संठाणसंठिते विसम०' हे भदन्त ! कालोदसमुद्र का आकार क्या કાલેદ સમુદ્રનું વર્ણન टीशर्थ-'धायइसंडं णं दीवं कालोदे णामं समुद्दे पट्टे वलयागारसंठाणसठिए सवओ समंता संपरिक्खित्ताणं चिदुई' याती' दीपने सारे मामेथी ઘેરીને કાલેદ સમુદ્ર રહે છે. આ સમુદ્ર ગોળ છે. અને તેને આકાર ગોળ पलायना मा२ वा छे. 'कालोदेणं समुद्दे कि समचक्कबालसंठाणसंठिते विसमचक्वालसंठाणसंठिते' लगवन् वा समुद्री मा२ शुसमन्यवासवाणा छ ?
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy