SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ ६९२ जीवामिगमस्ते पच्चायति, अत्थेगइया नो पच्चायति' एवमेव कालोदेऽपि विचारणा सन्त्येके कालोदान्मृत्वा धातकीखण्डे प्रत्यायान्ति सन्त्येवं विधाः केचनैके ये नो प्रत्यायान्ति । तदुक्तम् स्वकर्मवशगा जीवाः सन्त्येके ये मृताः कचित् । पौनः पुन्यात् समायान्ति तत्राऽन्यत्राऽपि केचन ||१|| 'से तेणटेणं भंते ! एवं वुच्चइ धायइसंडे २ गोयमा ! धायइसंडे णं दीवे तत्थ २ देसे-तहिं २ पएसे धायहरुक्खा धायइवण्णा धायइसंडा णिच्चं कुसुमिया जाव उपसोभेमाणा २ चिट्ठति' तत्तेनार्थेन तेन हेतुना एवमुच्यते धातकीपण्डो धातकीपण्ड इति प्रश्नः ? भगवानाह-हे गौतम ! धातकीपण्डद्वीपे खलु से कुछ भी नहीं कर सकते हैं । 'एवं कालोए वि अत्थेगइया पच्चायंति, अत्थेगइया नो पच्चायंति' इसी तरह से कालोदक से मरे हुए कितनेक जीव कालोदक में ही जन्म लेते हैं और कितनेक जीव वहां जन्म नहीं लेते अन्यत्र और दूसरी जगह धातकीखण्ड आदि में जन्म लेते हैं तदुक्तम् 'स्वस्व कर्षवशगा जीवा सन्त्येके ये मृताः कचित् । पौनः पुन्यात् समायान्ति तत्रा ऽन्यत्रापि केचन ॥१॥ 'से केणटेणं भंते ! एवं वुच्चइ धायइसंडे २' हे भदन्त । ऐसा आप किस कारण से कहते है कि यह द्वीप धातकीखण्ड द्वीप है ? अर्थात् धातकीखण्ड द्वीप का 'धातकीखण्डद्वीप' ऐसा नाम किस . कारण से हुआ है ? इस के उत्तर में प्रभु कहते हैं-'गोयमा ! धायइધારણ કરે છે. કેમકે-જે પોતપોતાના કર્મોને આધીન છે. તેથી તેઓ પિતાની छायी ४६ ५४] ४२री शzता नथी. 'एवं कालोए वि अत्थेगइयो पच्चोयंति अत्ये गइया नो पच्चायति' के प्रमाणे हा समुद्रमा भरेता मा छ। કાલેદક સમુદ્રમાં જ જન્મ લે છે. અને કેટલાક જીવે ત્યાં જન્મ લેતાં નથી. તે સિવાયના બીજા જ કેઈ પ્રદેશમાં જેવાકે ધાતકીખંડ વિગેરેમાં જન્મ ધારણ કરે છે. એ જ કહ્યું છે કે स्व स्व कर्मवशगा जीवा सन्त्येके ये मृताःक्वचित् । पौनः पुण्यात् समायान्ति तत्राऽन्यत्रापि केचन ॥ १ ॥ 'से केगटेणं भंते एवं वुच्चइ धायइसंडे धायइसंडे' सावन् ! समा५ શા કારણથી કહે છે કે-આ દ્વીપ ધાતકીખંડ દ્વીપ છે અર્થાત્ ધાતકીખંડ દ્વિીપનું ધાતકીખંડ કીપ એવું નામ શા કારણથી થયેલ છે? આ પ્રશ્નના उत्तरमा प्रभुश्री ४ छ -'गोयमा ! धायइसंडेणं दीवे तत्थ तत्थ देसे तहिं
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy