SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे सीताए महाणईए उप्पि एत्थ णं धाइयसंडस्स दीवस्स विजए णामं दारे पण्णत्ते' कुत्र खलु भदन्त ! धातकीखण्डद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तमिति प्रश्नः ? भगवानाह-हे गौतम ! धातकीखण्डपूर्वपर्यन्ते कालोदसमुद्रस्य यः पूर्वार्धस्तस्य पश्चिमदिशि-शीतामहानद्या उपरितनप्रदेशेऽत्रधातकीखण्डद्वीपस्य विजयद्वारम् । 'तं चेव पमाणं' तदेव प्रमाणम् जंबुद्वीप विजयद्वारवत्सर्व वक्तव्यम् । वैजयन्तादि द्वारत्रयमपि वर्णनीयम् जम्बुद्वीपप्रसङ्गमवतीर्य 'रायहाणीओ अण्णंमि धायइसंडे दीवे' कुत्र खलु भदन्त ! विजयदेवस्य विजया राजधानी ? गौतम ! विजयद्वार पूर्वदिशि तिर्यग्संख्येयद्वीपसमुद्रान् व्यतिव्रज्याऽन्यस्मिन् धातकीखण्डद्वीपे द्वादशयोजनसहस्रमवगाद्याऽत्र विजया राजधानी स च जम्बूद्वीपगत विजयराजधानीवत् निरवशेपा वर्णनीया । 'दीवस्स वत्तव्वया भाणियच्या' धातकीकी पूर्वदिशा के अन्त में 'कालोदसमुदं पुरथिमद्धस्स पच्चत्थिमेणं सीयाए महाणईए उपि एत्थणं धायसंडस्स दीवस्स विजए णामं दारे पन्नत्ते' जो कालोदसमुद्र का पूर्वार्द्ध है उसकी पश्चिमदिशा में सीता महानदी के ऊपर धातकीखण्ड का विजय नाम का द्वार है 'तं चेव पमाणं.' जम्बूद्वीप के विजयद्वार का जैसा वर्णन किया गया है वैसा ही इसका वर्णन है । वैजयन्त आदि तीन द्वारों का भी वर्णन जैसा जम्बूद्वीप के वैजयन्त आदि द्वारों का वर्णन है वैसा ही है। हे भदन्त ! विजयदेव की विजया राजधानी कहाँ पर है? तो इस प्रश्न के उत्तर में ऐसा ही कहना चाहिये कि विजयदेव की विजया राजधानी विजयद्वार की पूर्वदिशा में तिर्यग् असंख्यातद्वीप समुद्रों को उल्लङ्गन करके अन्य धातकीखण्डद्वीप में १२ हजार योजन आगे जाने पर विजयो नामकी राजधानी है. इसका वर्णन समस्त रूप से नी पूर्व दिशान मतभा 'कालोदसमुदं पुरथिमद्धस्स पच्चत्थिमेणं सीयाए महा. णईए उप्पिं एल्यणं धायइसंडस्स दीवस्स विजए णामं दारे पण्णत्ते' सो समुद्रना જે પૂર્વાર્ધ છે, તેની પશ્ચિમ દિશામાં સીતા મહા નદીની ઉપર ધાતકીખંડનું Gिori नामनु द्वार छे. 'तं चेव पमाणं' दीपभा मावेस विय द्वारना વર્ણન પ્રમાણે આ વિજય દ્વારનું વર્ણન સમજી લેવું. વિજયન્ત વિગેરે ત્રણ દ્વારનું વર્ણન જેમ જંબુદ્વીપમાં આવેલ વૈજયન્ત વિગેરે દ્વારેનું વર્ણન કરવામાં આવેલ છે, એ જ પ્રમાણે તે બધાનું વર્ણન છે. હે ભગવદ્ વિજયદેવની વિજયા નામની રાજધાની કયાં આવેલ છે? આ પ્રશ્નના ઉત્તરમાં એવું કહેવું જોઈએ કે-વિજયદેવની વિજયા રાજધાની વિજય દ્વારની પૂર્વ દિશામાં તિર્યક્ર અસંખ્યાત દ્વિીપમાં ૧૨ બાર એજન આગળ જવાથી વિજયા નામની રાજધાની આવે છે.
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy