SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ सू. ९१ देवद्वीपादिगनचन्द्रसूर्ययोः निरूपणम् ६४५ सहस्साई ओगाहित्ता, सेसं तं चेव' स्वयम्भूरमणसागस्य पूर्ववेदिकान्तात् स्त्रयम्भूरमणं समुद्रं पश्चिमदिशि द्वादशयोजनसहस्त्राणि अवगाद्य-अवतीर्य अत्रान्तरे स्वयम्भूरमणसपुगतानां चन्द्राणां चन्द्रद्वीपाः सन्तीति ज्ञातव्यम् । शेषं तदेव । 'एवं सराण वि'एवम्-अनेन प्रकारेण स्वयम्भूरमणसमुद्रगतानां सूर्याणां सूर्यद्वीपविपयेऽपि बोद्धव्यम् 'सयंभूरमणस पच्चथिमिल्लाओ सयंभूरमणोदं समुह पुरस्थिमेणं बारसजोयणसहस्साई ओगाहित्ता रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं सयंभूरमणं सयुद्द असंखेज्जाई जोयणसहस्सा ओगाहित्ता, एत्थ णं सयंभूरमण जाव सूरा देवा' परन्तु अत्र स्वयम्यूरमणसमुद्रस्य पश्चिमवेदिकान्तात् स्वयम्भूरमणोदकं समुद्रं पूर्वदिशि द्वादशयोजनसहस्राणि अवगाह्य अत्रान्तरे स्वयम्भूरमणसमुइगतानां सूर्याणां सूर्यद्वीपाः सन्ति, राजधान्यश्च स्वकीयानां सहस्लाई ओगाहित्ता सेसं त चेन' हे गौतम ! स्वयंभूरमणसमुद्र की पूर्ववेदिकान्त के अन्त से स्वयंभूरमणसमुद्र की पश्चिमदिशा में बारह हजार योजन तक आगे जाने पर आगतस्थान में स्वयंभूरमणसमुद्र के वासी चन्द्रमाओं के चन्द्रदीप हैं । 'एवं सूराणवि' इसी तरह से स्वयंभूरमणसमुद्र में रहने वाले सूर्यो के सूर्यद्वीपों के सम्बन्ध में भी जानना चाहिये 'सयंभूरमणस्स पच्चथिमिल्लाओ सयंभूरमणोदं समुदं पुरथिमेणं बारस जोयणसहस्साई ओगाहिता रायहाणीओ सगाणं दीवाणं पुरथिमिल्लेणं सयंभूरभणं समुदं असंखेजाई जोयणसहस्सोइं ओगाहित्ता एत्थ णं सयंभूरमण जाव खूरा देवा' परन्तु यहां स्वयंभूरमणसमुद्र की पश्चिमादिशा की वेदिका के अन्त से स्वयंभूरमण की पूर्व दिशा की ओर बारह हजार योजन तक आगे जाने पर आगत હે ગૌતમ સ્વયંભૂરમણ સમુદ્રની પૂર્વ વેદિકાના અંતથી સ્વયંભૂરમણ સમુદ્રની પશ્ચિમ દિશામાં ૧૨ બાર હજાર જન સુધી આગળ જવાથી ત્યાં આવતા સ્થાનમાં સ્વયંભૂરમણ સમુદ્રમાં વસનારા ચંદ્રમાના ચંદ્રદ્રીપો આવેલા છે. ‘एवं सूरण वि' से प्रभारी स्वय सूरमा समुद्रमा रडवावाणा सूर्याना सूये दीवाना सधमा ४थन सभ : 'सयंभूरमणस्स पच्चाथमिल्लाओ सयंभूरमणोदं पुरत्थिमेणं वारसजोयणसहस्साई ओगाहित्ता रायहाणीओ सगाणं दीवाणं पुरथिमिल्लेणं सयंभूरमणं समुदं अस खेज्जाइं जोयण सहस्साइं ओगाहित्ता एत्थ णं सयंभूरमण जाव सूरा देवा' परंतु म.डीय स्वयंभूरभ समुद्रनी પશ્ચિમ દિશાની વેદિકાના અંતભાગથી સ્વયંભૂરમણ સમુદ્રની પૂર્વ દિશા તરફ ૧૨ બાર હજાર યોજન પર્યન્ત આગળ જવાથી ત્યાં આવતા સ્થાનમાં સ્વયં ભૂરમણમાં આવેલ સૂર્યોના સૂર્યદ્વીપે છે. અને તેમની રાજધાની પિતપોતાના
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy