SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे जम्बूद्वीपो - लवणो धातकी कालोदः पुष्करो वरुणः । क्षीरं - घृत - मिक्षुवरश्च नन्दी - अरुणवरः कुण्डलं रुचकच ॥१॥ आभरण-वस्त्र-गन्धा - उत्पल - तिलकश्च पृथिवी - निधि - रत्नम् । वर्षधर - हद - नद्यो विजया : - वक्षस्कार - कल्पेन्द्राः ॥२॥ पुर मन्दरावासा वर्षाकूटा नक्षत्रचन्द्रसूश्च । एवं भणितव्यम् ||०८९ । टीका - 'कहि णं भंते ! धाइय रांड दीवगाणं चंदाणं चंददीवा नामं दीवा पण्णत्ता' हे भदन्त ! कस्मिन् स्थले खलु धातकी खण्डगतानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपा : प्रज्ञता ? भगवानाह - 'गोयमा' हे गौतम ! ' धायइसंड दीवस पुरथिमिलाओ वेदियंताओ कालोयं णं समुद्द' धातकीखण्डद्वीपस्य पूर्वदिग्वेदिकायाश्चरमान्तात् कालोदो नाम समुद्रः तं च ' वारसजोयणसहस्सा ओगाहित्ता' द्वादशसहस्र योजनान्यवगाह्याऽन्तः प्रविश्य, 'एत्थ णं धायइडदीवगाणं चंद्राणं चंददीवा नाम दीवा पण्णत्ता' अत्र स्थाने खलु धातकीपण्डदीपगानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपा : प्रज्ञप्ताः, ते द्वादशाऽपि arraaus में सूर्य और चन्द्र का वर्णन कहि णं भंते ! धाइयसंडदीवगाणं चंदाणं चंददीवा णामं दीवा पन्नता' इत्यादि । कार्थ - भदन्त ! धातकीखण्ड द्वीप के १२ चन्द्रमाओं के चन्द्रद्वीप नाम के द्वीप कहां पर कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! धायइडस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ कालोयं णं समुहं बारसजोयणसहस्साई ओगाहित्ता एत्थ णं धाइयसंडदीवाणं चंदाणं चंद्रदीवा णामं दीवा पण्णत्ता' हे गौतम ! धातकीखण्ड द्वीप की पूर्व की दिग्वेदिका के चरमान्त से कालोद समुद्र में १२ हजार योजन आगे जाने पर आगत इसी स्थान पर धातकीखण्डगत ધાતકીખંડમાં સૂર્ય અને ચન્દ્રનું વર્ણન. 'कहिणं भंते! धायइस डदीवगाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता' ઇત્યાદિ ટીકા કે ભગવન્ ધાતકીખંડ દ્વીપના ૧૨ ખાર ચંદ્રમાના ચંદ્રન્દ્વીપ નામના દ્વીપ। કયાં આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે 'गोयमा । धायइसंडग्स दीवस्स पुरत्थिमिल्लाओ वेदियंताओ कालोयं णं समुद्द वारस जोयणसहस्साई ओगाहित्ता एत्थ णं धायइस डदीवाणं चंद्राणं चंददीवा णाम दीवा पण्णत्ता' हे गौतम ! धातडीमंड द्वीपनी पूर्वनी हिग्वेहिना ચરમાન્તથી કાલેાદ સમુદ્રમાં ૧૨ ખાર હજાર ચાજન આગળ જવાથી ત્યાં ६२२
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy