SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ सू.८२ जम्बूद्वीपगतयोश्चन्द्रयोश्चन्द्रद्वोपनि० ६१९ समुद्रस्य पाश्चात्य वेदिकान्नालवणसमुद्रस्य पूर्वदिशि धातकीखण्ड द्वीपान्तेन सहाऽधैकोननवति योजनानि साऽर्धाऽष्टाऽष्टाशीति योजनानीति तदर्थः, 'चत्तालीसं च पंचणउइभागे जोयणस्स-दो कोसे ऊसिया' चखारिंशतं च पश्चनवति भागान् योजनस्य द्वौ क्रोशावुच्छ्रितो, 'सेसं तहेव' शे तयैव नामाऽभिधानचिन्तनमपि बाह्य लायणिकचन्द्रद्वीपवदेव सौ वक्तव्यम् इति । 'जाव रायहाणीओ सगाणं दीवाणं पच्चस्थिमेणं तिरियमसंखेज्जे लबणे चेव वारसजोयणा तहेव सव्वं भाणियव्यं' राजधान्यो स्वकयो द्वीपयोः पश्चिमेन तिर्यगसंख्येयद्वीपसमुद्रा नुलंध्य द्वादशयोजनसहस्राण्यवगाह्य लवणे एव समुद्रे इत्यादि बाह्यलावणिक चन्द्रद्वीप राजधानीवत्, इति ।। सू० ८९॥ अथ घातकीखण्डे सूर्यचन्द्रयोर्वर्णनस् ___मूलम्-कहि णं संते! धायइसंड दीवगाणं चंदाणं चंद दोवा णामं दीवा पन्नत्ता गोयमा ! धायइसंडस्स दीवस्स पुरथिमिल्लाओ वेइयंताओ कालोयं णं समुदं वारस जोयणसहआगे जाने पर दो सूर्यद्वीप कहे गये हैं ये धातकीखण्ड की तरफ ८८॥ योजन एवं एक योजन के ९५ भाग लें से ४० भाग प्रमाण ऊंचे हैं तथा लवणसमुद्र से दो कोश तक पानी से ऊंचे हैं। 'सेसं तहेव जाव रायहाणीओ सगाणं दीवाणं पच्चत्थिमेणं तिरियमसंखेज्जे लवणे चेव वारस जोयणा तहेव सव्वं भाणियचं' इन दीपों का यह ऐसा नाम क्यों हुआ इस सम्बन्ध में सब विचार पूर्व के जैसा ही है यहां पर राजधानियों का कथन अपने अपने द्वीपों के पश्चिम दिशा में तिरछे असंख्यात डीप समुद्रों को उल्लङ्घन करके अन्य लवणसमुद्र में १२ हजार योजन के बाद स्थित हैं ॥८९॥ જવાથી બે સૂર્યદ્વીપ કહેલા છે, એ ધાતકી ખંડની તરફ ૮૮ સાડી એક્યાસી યોજના અને એક એજનના ૫ પંચાણ ભાગમાંથી ૪૦ ચાળીસ ભાગ प्रमाणु या छ; तथा त सवर समुद्रमा पालीथी मे 6 या छे. 'सेसं तहेव जोव रायहाणीओ सगाणं दीवाणं पच्चत्थिमेणं तिरियमसखेज्जे लणे चेब वारस जोयणा तहेव सव्वं भाणियव्व' । दीयाना गे प्रमाणुना नाम भ થયેલ છે, એ સંબંધમાં તમામ વિચાર પહેલાની જેમ જ છે, અહીંયા રાજ. ધાનીયાનું કથન પિતપોતાના દ્વીપની પશ્ચિમ દિશામાં તિરછા અસંખ્યાત દ્વિીપ સમુદ્રોને ઓળંગીને બીજા લવણ સમુદ્રમાં ૧૨ બાર હજાર રોજન બાદ આવેલા છે, તેમ સમજવું. છે સૂ. ૮૯ છે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy