SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ जीगभिगमसूत्र ऽऽज्ञेश्वर-सेनापत्यानि कारयन्तौ पालयन्ती यथामुखं विहरतः । तत्तद्योगाचन्द्रनाम्नाव्यवहृतोऽयं द्वीपः इतोऽन्यदपिगौतम!चन्द्रद्वीप इत्येतस्य शाश्वतं नाम 'नाऽऽसीत्पुरा-नास्ति न वा भवित्येपा न शङ्का किमु वच्मि तत्र । . आसीत्पुराऽऽस्ते परतो भविष्यत्येवं न यंदव्येति तदस्ति नाम ॥ .. 'से णटेणं गोयमा ! चंददीवा जाव णिच्चा' तत्तेनार्थेन गौतम ! एवमुच्यतेद्वीपोऽयम् चन्द्रसदृशोत्पलादि योगात् चन्द्रस्वामिकत्वाच्च चन्द्रद्वीपः शाश्वतो ध्रवो यावन्नित्य इति । 'कहि णं भंते ! जंबुद्दीवगाणं चंदाणं चंदाओ णाम रायहाणीओ पन्नत्ताओ' कुत्र खलु भदन्त ! चन्द्रद्वीपगतयोश्चन्द्रयोचन्द्रे नाम राजधान्यौ विद्येते ? भगवानाह-'गोयमा ! चंददीवाणं पुरथिमेणं तिरियं जाव अण्ण म्मि जंबुद्दीवे दीवे-बारराजोयणसहस्साई ओगाहित्ता' गौतम ! चन्द्रद्वीपयोः पूर्वस्यां तिर्यगसंस्टगेय द्वीपसमुद्रान् व्यतिव्रज्याऽन्यस्मिन् जम्बृट्टीप नाम्नि द्वीपे द्वादशयोजनसहस्राण्यवगाह्याऽत्र खलु चन्द्रदेवयोः पृथक् २ चन्द्रा नाम राजऐसा भी नहीं है तथा भविष्यतू काल में ये नहीं रहेगे ऐसा भी नहीं है अतः ये त्रिकालावस्थायी है सोही कहा है 'नासीत् पुरा नारित न वा भविष्यत्येपा न शक्षा किंसुवच्मि तत्र आसीत् पुराऽस्ते परतो भविष्यत्येवं न यव्येति तदस्ति नाम' 'कहि णं मंते ! जंबुद्दीवगाण चंदाण चंदाओ नाम रायहाणीओ पंन्नत्ताओ' हे भदन्त ! जम्बूद्वीप के चंद्रमाओं की चन्द्रा नामकी राजधानीयां कहां पर कही गई हैं उत्तर में प्रभुभी कहते हैं 'गोयमा चंददीवाणं पुरथिमेणं तिरियं जाव अण्णामि जंबुद्धीवे दीवे घारस जोयणसहस्साई ओगाहित्ता नं चेव पगाणं जाव ए महिडिया चंदा देवा २' जम्बुद्धीप से पूर्व में तिरछे असंख्यान द्वीप समुद्रों को उल्लङ्घन करके जाने पर आगत अन्य जंबूदीप नामके द्वीप में १२ વર્તમાન કાળમાં પણ નથી તેમ નથી તથા ભવિષ્યમાં પણ નહીં હોય તેમ નથી તેથી તે ત્રણે કાળમાં રહેવાવાળા છે તેમ સમજવું. એ જ કહ્યું છે કે 'नासीत पुरा नास्ति वा भविष्यत्येपा न का किमु वच्मि तत्र आसीत् पुराऽस्ते परतो भविष्यत्ये न यद्वयेति तदरित नाग, कहिण भंते ! जंजुद्दीवगण चंदाणं चदाओ नाम रायहाणीओ पन्नत्ताओ'सावन् दीपनान्यद्रमायानी ચંદ્ર નામની રાજધાની કયાં આવેલ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુત્રી કહે छ -'गोयमा ! चंददीवाणं पुरथिमेणं तिरिय जीव अण्णंमि जंबुद्दीवे दीवे बारम जोयणसहस्साइं ओगाहित्ता त चेव पमाणं जाव ए महिढिया चंदा देवा જ જંબદ્રીપથી પૂર્વમાં તિરછા અસંખ્યાત દ્વીપ અને સમુદ્રોને ઓળંગીને આગળ જવાથી ત્યાં આવતા બીજા જંબુદ્વીપ નામના દ્વીપમાં ૧૨ બાર હજાર
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy