SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ ६०४ जीवाभिगमसूत्र ताओ वारसजोयणप्तहस्साई आयामविक्खंभेण-सेसं तं चेव तहा गोयमदीवस्स परिवखेवो' जम्बूद्वीपान्तेन-जम्बूद्वीपदिशि साधैंकोननवति योजनानि सार्धाऽष्टाशीति योजनानीत्यर्थः चत्वारिंशतं च पश्चनवतिभागान् योगनस्योच्छ्रितौ जलान्तात् जलपर्यन्तादृर्ध्वमुच्छितो, लवणसमुद्रदिशायां जलान्ताद् द्वौ क्रोशपरिमितौ ऊर्ध्वपुच्छ्रिती तौ च चन्द्रद्वीपी द्वादशयोजनसहस्राणि यावदायामविस्ताराभ्यात् शेषं यथा गौतमद्वीपस्य परिक्षेपः तथाचाऽयं चन्द्रद्वयद्वीप: सप्तत्रिंशयोजनसहस्राणि नवचाऽष्टाचत्वारिंशानि योजनशतानि किञ्चिद्विशेपोनानि परिक्षेपेण ज्ञातव्यो भवति । 'पउमवरवेइया पत्तेयं २ वणसंडपरि० दोण्हवि वण्णओ' पद्मवरवेदिका प्रत्येकं २ वणपण्ड परिक्षिप्ता द्वयोरपि वर्णकः । 'वहुसमरमणिज्जा भूमिभागा जाव जोइसिया देवा आसयंति' वनपण्डस्य बहुमध्यदेशविक्खंभेणं, सेसं तं चेव जहा गोयम दीवस्स परिक्खेवो' ये द्वीप जम्बूद्वीप की ओर जम्बूद्वीप की दिशा में-८८॥ योजन एवं एक योजन के ९५ भागों में से ४ भाग जितना पानी से ऊंचे उटे हुए हैं तथालवणसमुद्र की ओर-लवणसमुद्र की दिशा में दो कोश पानी से उंचा उठा हुआ है इनकी लम्बाई चौडाई १२ हजार योजन की है बाकी का और सब वर्णन गौतमद्वीप के वर्णन के जैसा ही है तथा च इनका परिक्षेप कुछ कम ३७ हजार ९ सौ ४८ योजन का है 'पउमवरवेझ्या पत्तेयं २ वणसंड परिखित्ता' प्रत्येक चन्द्रद्वीप को पद्मवर वेदिका और वनषण्ड घेरे हुए हैं 'दोण्हवि वण्णओ' यहां पर पद्मवरवेदिका और वनषण्ड इन दोनों का वर्णन कर लेना चाहिए 'बहुसमरमणिज्जा भूमिभागा जाब जोइसिया देवा आसयंति' वनषण्ड ओयामविक्खंभेणे, सेसं तं चेव जहा गोयमदीवस्स प्ररिक्खेवो' मा दी५ भूદ્વિીપની દિશામાં ૮૮ સાડી અચાસી જન અને એક જનના ૫ પંચાણુ ભાગમાંથી ૪૦ ચાળીસ ભાગ જેટલું પાણીથી ઉપર નીકળેલ છે. તથા લવણ સમુદ્રની બાજુ લવણ સમુદ્રની દિશામાં બે ગાઉ જેટલું પાણીથી ઉપર નીકળેલ છે. તેની લંબાઈ પહેલાઈ ૧૨ બાર હજાર એજનની છે. આ સિવાય બાકીનું તમામ વર્ણન ગૌતમ દ્વિીપના વર્ણન પ્રમાણે છે. તથા તેને પરિક્ષેપ કંઈક એ છે ૩૭ સાડત્રીસ હજાર ૯ નવસે ૪૮ અડતાલીસ એજનને છે. 'पउमवरवेइया पत्तेयं पत्तेयं वणसंडे परिक्खित्ता' ४२४ यदीपन. ५१२ वह भने पन3 धेरेसा छे. 'दोण्ह वि वण्णओ' मडीया पनप२ व िमने पन'उनु पर्षन ४N A. 'बहुसमरमणिज्जा भूमिभागा जाव जोइसिया देवा आसयंति' पनपानी २५२ मध्य भागमा म समरमणीय भूमिमा छे.
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy