SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ जौवाभिगमसूत्रे ६०२ भूमिभागो यावज्ज्योतिष्का देवा आराते । तेषां खलु बहुसमरमणीये भूमिभागे प्रासादावतंसको द्वापष्टिर्योजनानि बहुमध्यदेशभागे मणिपीठिका: द्वे योजने यावत्सहासनं सपरिवारं भणितव्यं तथैवाऽर्थः गौतम ! वह्वीसु क्षुद्रासु क्षुल्लिकासु बहून्युत्पलानि चन्द्रवर्णाभानि चन्द्रौ अत्र देवौ महर्द्धिकौ यावत् पल्योपमस्थितिक परिवसतः, तौ खलु तत्र प्रत्येकं २ चतुर्णां सामानिकसहस्राणां यावत् चन्द्रद्वीपयोः चन्द्रयोश्च राजधान्योः अन्येपाञ्च वहूनां ज्योतिष्काणां देवानां देवीनां चाssधिपत्यं यावद् विहरतः । तत्तेनार्थेन गौतम ! चन्द्रद्वीपों यावन्नित्यौ कुत्र खलु भदन्त ! जम्बुद्वीपगतयोश्च चन्द्रयोश्चन्द्रे नाम राज प्रज्ञप्ते, गौतम ! चन्द्रद्वीपयोः पूर्वेण तिर्यग् यावदन्यस्मिन् जम्बूद्वीपे द्वीपे द्वादशयोजन सहस्राण्यवगाह्य तदेव प्रमाणं यावन्महर्द्धिकौ चन्द्रौ देवौ । कुत्र खलु भदन्त ! जम्बूद्वीपगतयोः सूर्ययोः सूर्यद्वीपों नाम द्वीपो प्रज्ञप्तौ, गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पश्चिमेन लवणसमुद्रं द्वादशयोजन सहस्राण्यवगाह्य तदेवोच्चत्व मायामविष्कम्भेण परिक्षेपो वेदिका वनपण्डः भूमिभागो यावदासते प्रासादाघर्तसकानां तदेव प्रमाणं मणिपीठिका सिंहासनं सपरिवारम् अर्थः उत्पलानि सूर्यप्रभाणि सूर्यो अत्र देवौ यावद्राजधान्यौ स्वकयोः द्वीपयोः पश्चिमेनाऽन्यस्मिन् जम्बूद्वीपे द्वीपे शेषं तदेव यावत्स्यौ देवौ । कुत्र खलु भदन्त ! आभ्यन्तर लावणिकयोश्चन्द्रयोश्चन्द्रद्वीपों नाम द्वीप प्रज्ञप्तौ, गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वेण लवणसमुद्रं द्वादशयोजन सहस्राण्यवगाह्याऽत्र खलु अभ्यन्तर लावणिकयोश्चन्द्रयोश्चन्द्रद्वीपो नाम द्वीप प्रज्ञप्तौ यथा - जम्बूद्वीपगतौ चन्द्रौ तथैव भणिasit नवरं राजधान्यो अन्यस्मिल्लवणे शेषं तदेव । एवमभ्यन्तरलावणिकयोः सूर्ययोरपि लवणसमुद्रं द्वादश योजनसहस्राणि तथैव सर्वम् यावद् राजधान्यौ । कुत्र खलु भदन्त ! बालावणिकयोश्चन्द्रयोश्रन्द्रद्वीपो नाम द्वीप प्रज्ञप्तौ, गौतम ! लवणस्य समुद्रस्य पौरस्त्याद् वेदिकान्ताल्लवणसमुद्रं पश्चिमेन द्वादशयोजनसहस्त्राण्यवगाह्यत्र खलु वालावणिकयोश्चन्द्रयोश्चन्द्रद्वीपो नाम द्वीप प्रज्ञप्तौ धातकीपण्डदीपान्तेन अर्धेकोननवति योजनानि चत्वारिंशतं च पञ्चनवतिभागान् योजनस्योच्छ्रितौ जलान्ताल्लवण समुद्रान्तेन द्वौ क्रोशौ उच्छ्रितौ द्वादशयोजनसहस्राण्यायामविष्कम्भेण पद्मवरवेदिका वनपण्डः भूमिभागः मणिपीठिका सिंहासनं सपरिवारं स एवार्थः राजधान्यौ स्वकयोपयोः पूर्वेण तिर्यगसंख्येय० अन्यस्मिल्लवणसमुद्रे तथैव सर्वम् । कुत्र खलु भदन्त ! वाह्यलावणिकयोः सूर्ययोः सूर्यद्वीपो नाम द्वीप प्रज्ञप्तौ, गौतम । लवणसमुद्र पश्चिमवेदिकान्ताल्लवणसमुद्रं पूर्वेण द्वादशयोजनसहस्राणि धातकीखण्डद्वीपान्तेन अर्धेकोननवतियोजनानि चत्वारिंशतं पञ्चनवतिभागान् योजनस्य द्वौ कौशौ उच्छ्रितौ शेषं '
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy